पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । शिलातलोपविष्टमपि मरणे व्यवस्थितम्, शापप्रदानभयादिवादत्तदर्शनेन कुसुमायुधेन मानम्, अतिनि:स्पन्दतया हृदयनिवासिनीं प्रियां द्रष्टुमन्तः प्रविष्टैरिवासह्य संतापसंत्रा नैरिव मनःक्षोभ प्रकुपितैरिवोन्मुच्य गतैरिन्द्रियैः शून्यीकृतशरीरम्, निःस्पन्दनिमीलि उर्वलन्मदनदहनधूमाकुलिताभ्यन्तरेणेवाक्षिपक्ष्मान्तर विवरवान्तानेकधारमनवरतमीक्ष लेन बाष्पजलदुर्दिनमुत्सृजन्तम्, आलोहिनीमधरप्रभामनङ्गानेः प्रदहतो हृदयादूर्ध्वस शिखामिवादाय निष्पतद्भिरुवासैस्तरलीकृतासन्नलताकुसुमकेशरम्, वामकपोलशयन रतलतया समुत्सर्पद्भिरमलैर्नखांशुभिर्विमलीकृत मच्छाच्छचन्दनरसरचितललाटिकमि लाटदेशमुद्वहन्तम्, अचिरापनीतपारिजातकुसुमकर्णपूरतया सशेषपरिमला मोदलोभोप कलविरुतच्छलेन मदनसंमोहनमन्त्रमिव जपता मधुकरकुलेन सनीलोत्पलमिव स पल्लवमिव श्रवणदेशं दधानम्, उत्कण्ठाज्यररोमा चव्याजेन प्रतिरोमकूपनिपतितानां , २८६ येनेति विरोधः । मौनकथनत्वयोर्विरुद्धधर्मवात् । शिलेति । शिलातल उपविष्टमासीनम व्यवस्थितं चलितमिति विरोधः । आसीनचलितवयोर्विरोधात् । शापेति । शापप्रदानस्य यद्भयं स्मादिवादत्तं स्वस्य दर्शनं येनैवंभूतेन कुसुमायुधेन कंदर्पण संताप्यमानं पीड्यमानम् । अतीति । अत निःस्पन्दो निःक्रियत्वं तस्य भावस्तत्ता तथा हृदयनिवासिनीं प्रियां द्रष्टुं विलोकयितुमन्तः प्रविष्टैरिवान्त असह्येति । असह्यः सोढुमशक्यो यः संतापः संज्वरस्तस्य संत्रासाद्भयात्प्रलीनैरिव नष्टैरिव इति । मनसो हृदयस्य क्षोभोऽन्यथाप्रवर्तनं तेन प्रकुपितैरिव कोपं प्राप्तैरिव । अत एवोन्मुच्य त्यक्त्व भूतैरिन्द्रियैः करणैः शून्यीकृतं शरीरं यस्य स तम् । इन्द्रियाणां तत्कार्यकारिला देवेन्द्रियक्त्ता तदभावा- तमित्यर्थः । पुनः किंकुर्वन्तम् । अनवरतं निरन्तरमीक्षणयुगलेन नेत्रयुग्मेन बाष्पजलदुर्दिनमुत्सृजन्तं नेत्रयुग्मं विशेषयन्नाह - अन्तरिति । अन्तर्मध्ये ज्वलन्प्रज्वलन्यो मदनदहनः कामाग्निस्तस्य धू केतनं तेनाकुलितं व्याप्तमभ्यन्तरं मध्यं यस्यैवंभूतेनेव । अत एव निःस्पन्दं यथा स्यात्तथा निमीलितेन अथ वाष्पजलदुर्दिनं विशेषयन्नाह – अक्षीति । अक्षिपक्ष्मणां नेत्ररोग्णां यानि विवराणि छिद्र वान्ता उद्गीर्णा अनेकधारा यस्मिन् | आलोहिनीति | हृदयं प्रदहतोऽनङ्गाने रूर्वसंसर्पिणीमुफ शिखामिव ज्वालामिवालोहिनीं रक्तामधरप्रभां दन्तच्छदरुचमादाय गृहीत्वा निष्पतद्भिर्निर्गच्छद्भिरुच् स्तरलीकृतानि कम्पनीकृतान्यासन्नलताकुसुम केसराणि समीपवल्लीपुष्पकिंजल्कानि येन स तथा तम् | वामकपोलस्य शयनीकृतं तल्पीकृतं यत्करतलं हस्ततलं तस्य भावस्तत्ता तथा समुत्सर्पद्भिर्ध्वं प्रस शुभिर्नखर मयूखैर्विमलीकृतं श्वेतीकृतमत एव । अच्छाच्छेति । निर्मलो यचन्दनरसस्तेन रचित ललाटिका तिलकविशेषो यस्मिन्नेवभूतमिव ललाटदेशमलिक प्रदेशमुद्वहन्तं धारयन्तम् | अचिरेति । नीतं सधोनीतं यत्पारिजातकुसुमं मन्दारपुष्पं तस्य यत्कर्णपूरं तस्य भावस्तत्ता तया मधुकरकुलेन भ्र 2