पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/56

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विलीयतैवाशशिमाणीआदर्पणेपु विस्फुआरईतानेकप्रतिबिम्बनिभेन
शतधेवविदलतिआकुसुमशयनेषु पारईमललालसागताआलईमालाकु
लिताधूमायत इवा अमलकमलस्रस्तरेपु किञ्जल्करजःपुञ्जपि
ञ्जारईता ज्वलतीव । स्वेदप्रतीकारेपुआवईशदकर्पूरक्षोदधूलीधव
आलिता भस्मीभवतीवानविज्ञायतेकिं मुग्धतयाकिंआवैलासेन
त्कईमुन्मादेनसङ्गीतकमृदङ्गध्वनितेपु केकाशङ्कया धारागृहमरक
तमणिमयूरमुखानि स्थगयति । दिवसावसानेषु विश्लेपभीता
मृणालसूत्रैश्चित्रभित्तिविलिखितानिचक्रवाकमिथुनानिसंघट्टयतिआ
चिन्तारतारस्भेपु मणिप्रदीपानवतंसोत्पलैस्ताडयतिआ उत्कण्ठाले
०खेषुसङ्कल्पसमागमाभिज्ञानानिलिखति।?आआईसप्रेषणेपुस्वप्नाप
राधोपालम्भान्सन्दिशतिआ
अपिचतस्याश्चन्दनपारईमलैव दक्षईणानिलेनसहसमाग
च्छतिमोहः । चक्राह्वशाप इवनिशया सहापतति प्रजागर
त्रासःआप्रतिरुतानीववलभीकपोतकूजितैःसहाविर्भवन्तिदुःखा
षईनामधुकरैवोपवनकुसुमामोदेनसहोपसर्पतिमरणाभिलापःआ
तथाचजलकणिकेवपद्मिनीपलाशस्थिता कम्पतोप्रतिच्छायेव
स्फटिकोपलसलिलम?ईआदर्पणमणिकुट्टिमतलेषुदृश्यते । नलिनीव
शशिकरस्पर्शेन ?आयतिआहंसीव सरसमृणालिकाहारव्यतिकरे?आ
जीवतिआशरादईवकुमुदकुवलयकमलसःपर्कमनोहरगन्धवहासकु
२०सुमबाणाचावई?म्भते।चन्द्रमूर्तिआरईवकमलप्रकर?वलितपादप
ल्लवासञ्चरन्ती निशांनयतिआकुमुआदईनीव रजनिकरकिरणकृत
प्रजागराआदईवसमलीकनिद्रयाऽतिवाहयतिआ मुरारईपुजलशयनली
लेवमन्दोच्छ्वसितशेषा निमीलितलोचना आकईमपि चिन्तयतिआ
मलयनिम्नगेव सरसहीरचन्दनाकईसलयलाञ्छितेपु शिलातले?
श्षईभपततिआकुन्दकलिकेवतुषारसिक्तपल्लववर्तिनी वनानिलेनाया
? ? ? ऋ ?
१ संघटयातई इतिन