पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/55

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सेवते | मुहुर्निपतदविरतरोदनाताम्रनयनप्रतिबिम्बं स्रस्तरास्तरण
त्रासनिमज्जत्कमलमिवोपवनसरोजलमवगाहते । तस्मादुत्थाय
त्मालवीथीमुपैति । तस्यां शाखावलम्बोर्ध्वभुजलतानिआहईतनि
मीलितलोचनवदना चम्पकदलमाआईलकोद्बद्धदेहाशङ्कामुत्पादयन्ती
मुहूर्तं विश्रम्य सङ्गीऐतकगृहमाविशतिआततोमधुरमुरजरवलयलष्
आईलतलास्यलीलयोद्वेज्यमाना मयूरीव मुक्तधारं धारागृहमभिप
तति । ततोपि घनजलधारासीकरपुलकितकाया कदम्बकलिकेव
कम्पमाना शुद्धान्तकमीलनीतीरमुपसर्पति । तस्माच्च भवनकल
हंसरवमसहमाना प्रस्थिता तत्कालावताआरईतनूपुरयुगला निपुणप्रे
क्षामिव क्षामतामभिनन्दति । वलयरचनाआपितमृणालकुपितौरईव
भवनवापचिक्रवाकमिथुनैः कूत्त्वईतेन खेद्यतो | शय्याविलासमृआदई
तकुसुमसञ्चयामर्षितौरईव प्रमदवनमधुकरैर्विरुतेनोद्वेज्यतो | निर्भ
रोत्कण्ठागीतनिर्जितरवरोपितौरईवाङ्गणसहकारपिकवृन्दैः कलक?ए
नाकुलीक्रियते । मदनयाण्डुगण्डपारईभूतगर्भपत्रकान्तिआईभर्विद्धेवो
द्यानकेतकीसूचिभिरुआवेदना भवति |एवंप्रायैश्च मदनदुश्चेष्टि१।र्
तायासैः पारईणाममुपैति दिवस: |
चन्द्रोदृये चास्यास्तिमिरमयीवापैति धृतिः | कमलमयमिवदूयते
हृदयम् । कुमुदमय इव विम्भते मकरकेतनः | चन्द्र
कान्तमयमिव प्रक्षरति नयनयुगलम् | उदधिजलमयानीव वर्धन्ते
श्वसितानि | चक्रवाकमया इव विघय्न्ते मनोरथाः । शीतज्व
रातुरेव मणिकुट्टिमोदरसंक्रातस्य तुपारकिरणमण्डलस्योपरि वेप
थुलुलिततरलाङ्गुलिनिकरं करयुगलं प्रसारयन्ती शशिसन्तापमनक्षरं
कथयति | सीत्कारेपु दशनांशुव्याजेन मन्मथशरजर्जारईतहृदयप्र
विष्टानिन्दुकिरणानिवोद्गिरति | वेपथुपु व्यजनीकृतकदलीदलक
म्पोपदेशमिव गृह्नातिआवि | ट्टिभकासुकण्ठाआआतजोवितनिर्गममार्ग?आ
मिबोपादईशतिआ गोत्रवलितविलक्षस्मितेप हृदयनिपतितमदनश
रपुप्परज इव वमतिआबाप्पशेक्षेपु स्थूलाश्रुसन्तानवेणिकावाआहईनी