पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/49

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्पन्नात्मीयबुआईद्धश्च निर्भरस्नेहार्द्रचेतास्ततएववासरादारभ्य ताप्रतिगृहीतरक्षापारईकरैवयतोयतएव मग्डलितकुसुमका र्मुकंमकरध्वजमस्यांप्रहरन्तमालोकितवांस्ततस्ततएवात्मानमःतरेऽ र्पितवाना एवमम्लानमालतीकुसुमकोमलत?ऐ निर्घृणं प्रहरन्न लज्जस इत्युपालभमान इव आदईवसमुत्तरलतारयान्तर्बाष्पार्द्रया ? दृष्ट्याकुसुमचापंपुनःस्मरशरप्रहारमूआछतां संज्ञामिवलम्भयितुं तामवयवैरुवाह स्वेदजललवानुत्ससर्जच दीर्घदीर्घान्निश्वासमा रुतानातच्चेतनालय्भमुआदईतैवचसवार्ङ्गीणंक्षणमपिनमुमोच रोमाञ्चमासह्यतेहृदयेनवेदनानवेतितद्वार्त्तांप्रहुमिवनियुक्तेन मनसाशन्यतामधापार्ती?।त?तिवार्ताकर्णनायेव१ च गृहीतमौनः१० सर्वद?वातिष्ठतातदाननालोकनान्तारईतमिवसर्वमेव नाद्राक्षीता चन्द्रविम्बेपिनास्यदृष्टिररमतातदालापपारईपूआरईतश्रोत्रेन्द्रिय इव नीकचिदप्यपरमन्तःकर्णै कृतवाना वीणाध्वनयोऽप्यस्यबाहईरे वासन् । सुभापितान्यपिनप्रवेशमलभन्ता सु?आचोपिपरुषा इवाभवनावान्धवजनजल्पितान्यपिनासुखायन्त । भावावगम१? भीत्येव यथापूवैनकस्यचिद्दर्शनमदात् । अनवरतमुक्तज्वालेन मदनहुतभुजान्तर्दह्यमाशेपि गुरुजनत्रपयानसद्यःसमुद्धृतार्द्रार विन्दशय६नमभजत।?रू?रसबिसल३ताजालानिगात्रे?करोत्।न जललवमाम्भता तान्यजरठपद्मिनीपत्राणि पार्श्वेप्यकार यत्।नकुसुमपल्लवस्रप्लर।न?माआदईदेश।नानवरतधारानिपा।० तोल्लसितशिशिरसीकराव ददर्शापि धारागृहमानमक रन्दसन्ततसापातशीतलाभ्यःतराणि हर्म्योद्यानलताभवनान्यप्यसे वतानमलयजजललुलितपृष्ठेपु मीणकुआईट्टमेष्वप्यलुठादईच्छयाआ न तुआहईनकरकरनिकरसंक्रान्तिहृ५द्यपु ललनाकरकलितचन्द्रकान्त ? १ कर्णनायैव इआतई न २।?न्तःकर्णं इआतई न ३ अजठर