पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/50

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मणिदर्पणेप्वप्यसंक्रामयदात्मसंपातमाकिंबहुना । नाश्य्रानह
आरईचन्दनरसचर्चामप्याचरणाददापयता
एवमेवकेवलंराशैऋ आदुएवा चाकृतनिर्वृतिना ज्वलताप्यदह
नात्मकेन दहताप्यक्षतस्नेहे?ःधनेन दुःखानुभावनायेवभस्मसाद
आकुर्वता मदनदहनेनान्तर्बीहश्च क्वाथ्यमानदेहः शोषमगात् ।
आर्द्रतांपुनःप्रतिक्षणाधीयमानवृद्धिंनात्याक्षीताएवंचनिष्प्र
तिआईक्रयतयादुस्त्यजतयावातिविसं?लेनोपास्यमानोपि मनसिजे
नाकारमेवलोकलोचनेभ्योऽरक्षन्नकुसुमशरसायकेभ्योजीवितमा
तनोरेव तानवमङ्गीचकारनलज्जायाः । शरीरस्थितावेवानादरं
१०कृतवान्न कुलक्रम?ईतौ । प्रजा एवान्वरुध्यतनमन्मथ्रेत्क
लिउकाःआसुखमेवावधीरयामासनधैर्यमाएवंचास्यपुरःकाद
म्बरीरूपगुणावष्टाभाआहईतप्राणेनबलवतानुरागेणाकृष्यमाणस्य प
श्चाद्रुरुजनप्रतिबन्धदृढतरेण महीयसा स्नेहेन च वार्यमाणस्य
गध्भीरप्रकृतेः सारईत्पतोरईव चन्द्रमसा सुदूरमुल्लास्यमानस्यापि
१ष्मर्यादावशादात्मानंस्तम्भयतःकथंकथमपि।कृ?ई?शेष्वपि सह?
संख्यायमानेष्वतिक्रान्तेपुवासरे७र्ं एकदारणरणकसकाशादिवा
न्तरलव्धावस्थानोनिर्गत्य बाहईर्नृगर्यास्तरङ्गसङ्गशीतसीकरासारम
रुन्ति कलक्वणितकलहंसचक्रवाकचक्रवालाक्रान्तसरससुकुमारसै
कतानि सिप्रातटान्यनुसरन्नातिदूरमिव चरणाभ्यामेव बभ्रामा
?०भ्राम्यंश्चरुद्रतनयायतनंरयेणागच्छतः सावष्टम्भयागत्यात्वारई
तसुरसञ्चारान्युज्यमानांश्चविरलीभवतश्च सङ्घट्टमानांश्च विश्लि
ष्यतश्चोत्सहमानाश्चलम्बमानाश्च परापततश्चविर्च्छन्नपङ्किव्यव
स्थानान्स्खलतोऽपिपततेऽप्यवसीदतोपियथाशक्तईसादिभिरुत्प?
डितान्निःसहतया ?आगमनखेदमतित्वरयागमनकार्यगौरवमावेद
? ? ? ? ? ?
१ आनईर्वृआईतैआतपक आआनईर्वृआतईराइआतई न। २।नाआतईदूरसंचा
रानित्येतन्नाआईस्तनपुरूआके