पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/143

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्ताआईरणी जरत्तामरसपत्रारुणा पाण्डुच्छावईरुल्लसति सीमुः?य?ती
प्?०आःकेशसंघातमिवपूर्वस्याःककुभोऽरुणाग्रकरालोकततिः।इमाः
सश्_आएपतिमिरतयाम्वरैरकाण्डकलुषंभास्व?भालोकमारव्धाः क्रमेण
यथासूह्रयंतारकाःप्रवेष्टुमाएष पम्पासरःशायिनां प्रवोधाशंसी
समुच्चरतिकोलाहलःश्रोत्रहारीआवईहङ्गमानामा एते चनिशी?
थिनीपरिमलनशीतलाश्चलितवनकुसुमपारईमलग्राआहीआआएवातुंप्रवृत्ताः
प्रभातपिश? वायवःआप्रत्यासन्नाऽग्निआवईहारवेलाआइत्यभिदधान
?वृ??भङ्_कवोदतिष्ठता
अथोत्थितेभगवतिजावालौवीतरागापिनिप्कौतुकापिमोक्ष
मार्गावस्थानापिसमस्तैवसा तपसिपारईषत्कथारसाद्विस्मृतगुरूचि १०
तप्रतिपत्तिः??ण्वतीवोत्कण्टकितकायाआवईस्मयोत्फुल्लमुखीयुगपदाग
लितशोकानन्दजन्मनयनसलिला हाकष्टशदानुबन्धिनीस्तम्भितेव
चिरमिवत्सईत्वायथास्थानंजगामाहारीतलुमांसंनिआहईतेपिमु
निएकुमारकजनेनिजकरेणैवोत्क्षिप्यात्मपर्णशालांनीत्वाशनैःस्वश
यनैकदेशेस्थापीयत्वाप्राभातिकक्रियाकरणायनिर्ययौ।निर्गतेच१?
तईस्मस्तेनसर्वकार्याक्षमेणतियप् तिपतनेन?ईडितान्तरात्माचि
न्ताप्राविशम्।अत्रतावदनेक?इरे५ सहस्राधिगम्यमानुप्य
मेवदुल९भम्।तत्रृआपुयूपरुंसकलजातिआवईशिष्टंब्राह्मण्यम्। ततोपि
विशिष्टतरमासन्नारमूतप्रदंमुनित्वमातस्यापिविशेपातरंकिमपि
दिव्यलोकनिवासित्वमातद्येनैतावतः स्थानात्सदोषैरात्मा पातिआण्
तस्तेन कथमधुना सर्वत्कईयातिहीनेनास्यास्तिर्यग्जातेः रामुद्धृतः
स्यात्?आकथंवापूर्वजन्माआईहतस्नेहैःसह समागमसुखमनुभू?मा
अननुभवतश्चतन्निप्प्रयोजनेनामुनाजीवितेनकिंमेपीररक्षितेना
पततुयत्रतत्रक्वापियातनाशरीरमासुखं तु नानुभावईतव्यम
मुनादुःखैकंभाजनेनातत्पारईत्यजाम्येनमा पूर्यतामस्मह्यसनदाआ?
नकैचिन्तादुःस्थितस्यावईधेर्मनोरथैतिआ एवंचजीआवईतपारईत्या
? ?
१ अम्बराकाण्द०इआतईन २ उ??आणीय्ततया इआईतन