पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/129

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आवईपण्णदीनैराननैःप्रयत्नसंरक्षिताश्रुमोक्षदुःखिताभ्यां लोचनाभ्यां
मतुरवसमक्षमधारणेनचदृष्टेर्यदावोईदतव्यंतद्भवद्भिरेवावेदितमा
हावत्स जगदेकचन्द्र चन्द्रापीड चन्द्रानन चन्द्रशीतलप्रकृते
चल्द्राभिरामगुण लोचनानन्दभूतीकंभूतंतेयेन नागतोसिआ
राआतचन्द्रापीडपीडिताब्रवीमिनकोपादुपालभमानाआनयुक्त?
मेतत्तवाअम्बनपारईलम्बंमनागपिकरोमि इतितथामेपुरः
प्रति?आआयान्यत्र क्वाप्यवस्थातुम् । वत्सगच्छत एवतेमयास्य
हतहृदयस्यशङ्कयैव ज्ञातंदुप्करंमेवत्सस्य पुनर्मुखावलोकन
आमईतिआबलाद्गतोसिआकिंकरोमि । कोवात्रदोषो वत्सस्या
मन्दभाग्याया ममैवैतान्यपुण्यानाविलसितानि । भवन्त्यपुण्यव१०
त्योपिलोकेनपुनर्मयासदृशीपापकाआरईणीआयस्यास्त्वमेकएवा
च्छिद्यक्वापिनीतोसिआआवईप्रलव्धास्मि दग्धवेधसाआवत्ससुदू
रस्यापिपादयोःपतामितोनिवर्तस्वैकवारमाअमेत्यालपतस्ते
चदनमालोकयितु?कण्ठितंमेहृदयमाजातदुर्लभकन जाना
आयेवकिमाजन्मनःप्रगृईतशैशवंते स्मृत्वात्मानमनुशोचामि।१?
उतयौवनाभोगकाआरईणींवर्तमानां रूपशोभामाआहोस्विदवष्ट
म्भधीरामु?एआ योत्प्रेक्ष्यागामिनींप्रभुतामाइत्येवं विलपन्तींमा
मवलोक्यहृदयस्थितोमैवंकृथाश्चेतसिपुत्रयथा आविनापिमया
जीवत्येवविलासवती आजातत्वया विनार्जावन्त्यापिपितुरेवं
तेकथंमया वदनंदाशतम् । नवेद्मि किमपि यितयाते।०
आकईमाकृतेः प्रत्ययादुत स्त्रीजनसहभुवो मूढमावादेवेत्यद्यापिन
श्रद्दधातिमेहृदयमनिष्टंतोयेननसहस्रधास्फुटतिआस्फुटी
कर्तुंचवार्त्तां भीतातेत्वारईतकोपनीतामेवनेच्छामि । वरम
नाकर्ण्यैवाश्रवणीयमुपरतास्मीतिआतातकिंब्रवीपियथाकिमनेन
सुतस्नेहानुचितेनलोकलज्जाकरेण वैक्लब्येनेतिआएपा स्थितास्मिआऽ
तेवत्स वचनाचूप्णीएमानरोआदईमिआइत्यभिदधानैवासन्नसखी
जनावलम्बितशरीरामोहमगाता