पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/130

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथानेकसहस्रसंख्येनप्रधावता विलासवतीपारईजनेनावेदिते
तस्मिन्वृत्ताते मन्दरास्फालनोद्वेल इव महाआभोधिरुद्भान्तचेताः
ससंभ्रममुत्थायार्यशुकनासद्वितीयो यामावस्थितांप्रजावईनींकरे
णुकामारुह्यरयादा?ईवन्निवपुरोराजमार्गकिंकिमेतीद?न्तुक्ता
र्ण्तनादकलकलेनस?र्?ःआ?एस्?द्द्व?_प् ऽऐचूए?आकर्पीन्नवोदवासय
न्निवपृष्ठतःसगृए?आ?ऋलकप्राकुआरभ?र्० आयशनिर्जगाम
नरपतिः । उपेत्य चावन्तिमातृगृहमवतीर्यतिर्यग्विषण्णोद्बाप्प
वदनेनमलयजजलैश्चसिञ्चताकदलीदलैश्चवीजयता जलार्द्रैश्च
पाणिपल्लवैः संवाहनंकुर्वताकथं कथमपि चेतनामापाद्यमानां
१०पारईजनेनाधोंन्मीलितलोचनयुगामुप्णकालकमलिनीमिवविलासव
तीमपश्यत्रादृष्ट्वाचसहसा प्रवृत्तेननेत्राम्भसा मूर्छावश्५आपाप
नयनायेवसिञ्चन्समुपविश्यपार्श्वेस्पर्शामृतर्वार्पणा करेणललाटे
चक्षुषि कपोलयोरुरसि वाह्वोश्चस्पृशञ्छनैः शनैर्बाप्पगद्गदमवा
दीत्?आदेवियदिसत्यमेवान्यादृशंकिमपिवत्सस्य चन्द्रापीडस्य
१ष्ततोनजीव्यतएव।किमर्थमयमात्मा वत्सस्यकृतेसकललो
कसाधारणेनामुनावैक्लव्योपगमेनतुच्छतांनीयतोइयतिशुभा
व्युपात्तानिकर्माणिआकिमपरं क्रियतोनाधिकस्य भाजनं सु
खस्य वयम् । अनुपात्तांहईहृदयताडनमपि कुर्वद्भिर्न लभ्यत
एवात्रात्मेच्छया । विधिर्नामापरःकोप्यत्रास्५त। यत्तस्मैरोचते
?०तत्करोआतई । नासौ कस्यचिदप्यायत्तः । एवंचपराधीनवृत्तौ
सर्वस्मिन्नकिंवास्माभिर्लव्धम् । वत्सस्यातिदुर्लभो जन्मोत्सवः
संभावितःआअङ्कगतस्य मुखमवलोकितमाउत्तानशयस्योच्चुम्व्य
चरणाबुत्तमाङ्गेकृतौजानुसञ्चाआरईणोरेणुधूसरशरीरस्याङ्केलुलतः
स्पर्शसुखमनुभूज्ञम् । अव्यक्तमनोहारीणिप्रथमजल्पितानिश्रोत्रे
श्तेकृतानिआविचेष्टमानस्यबालचाटवोदृष्टाःआ गृहीतविद्यस्यगुण
बत्तयानन्दितं हृदयम् । उपारूढयौवनस्यामानुरषी रूपशोभा
१।नयनार्यवै»आतईन»