पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/105

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्यारोप्य हृदये तदाश्रस्यै_व नातिदूरे निवोतितुरगसैन्यः
सैन्यसमायोगमपनीय सौआनर्मोकपारईलघुनी घनोज्ज्ञितज्योत्स्ना
?ईरामे पारईधायवाससी तथाआईस्थतपर्याणमेवेन्द्रायुधमारुह्यमहा
श्वेताश्रममुपजगाम।तत्रचप्रावईशन्नेवावतीर्यमहाश्व५तावलोकन
कुथलात्पश्चादाकृष्टेनेन्द्रायुधपारईजनेनानुगम्यमानो विवेश ।ष्
प्रविश्य चगुहाद्वार एवधवलशिलातले समुपविष्टामधोमुखी
मसह्यमन्युवेगोत्कम्पितसर्वावयवामनवरतनयनजलवर्षिणीमुच्चण्डव
र्मवाताहतां लतामिवोद्बाप्पदीनदृप्ता कथंकथमपि तरलिकया
विधृपशरीरांमहाश्व५तामपश्यत्?।दृष्ट्वाचतांतादृशीमस्योदपादि
हृदये । आमानामदेव्याः कादम्बर्याएव किमप्यनिष्टमुत्पन्नं१०
भवेत्?आयेनेयमीदृश्यवसाहर्पहेतावपि मदागमनेऽनुभूयतेमहा
ऽ?एता । इत्याशङ्काभिन्नहृदयोऽयमुडुआईनैरेव प्राणैः पदे पदे
स्खलन्निवपतन्निवमुह्य?ईवोपसृत्योपावईश्यचतस्यैव शिलातल
स्यैकदेशेप्रोद्बाप्पावईपण्णवदनः किमेतदिति तरलिकामपृच्छत्?आ
? तुतदवस्थायाअपिमहाश्वेतायाएवमुखमवल?एकईतवतीआ १?
अथानुपसहृतमन्युवेगापिगद्गादईकावगृह्यमाणकण्ठामहाश्वेतैव
प्रत्यवादीत्?आमहाभृआगाकईमियमावेदयतिवराकीआययादुःखा
भिघातैककटिनहृदयया पुनरप्यदुःखश्रवणार्हेऽपि दुःखमात्मीयं
श्राआवईतंसैवाहंमन्दभाग्यामहाभाग जीवितव्यसनिनीनिर्लज्जा
निर्घृणाच दुःश्रवणमपिश्रावयामिदुःखमिदम् । श्रूयताम्॥०
केयूरकाद्भवद्गमनमाकाआर्य विदीर्णमानसाष्न मया चित्ररथस्य
मनोरथःपूआरईतोनमदिरायाः प्रार्थनाकृतार्थितानात्मनःसमी
आईहतं सःपाआदईतंन गृहाभ्यागतस्यचन्द्रापीडस्य प्रियमनुआईपुतंन
चापिहृदयवल्लभसमागमनिवृप्ता प्रियसखीकादावरी वीक्षिता
इत्युत्पन्नानेकगुणवैराग्यागाढकधान्कादम्वरीस्नेहपाशानपिआच्छईत्वाआ?
पुनः कष्टतरतपश्चरणायात्रैवायाता यावदत्रमहाभागस्यैउवतुत्या
कृतिमुन्मुक्तमिवान्तःकरणेन श्?शरीरमुत्तरलमुखमुत्ष्ठतावद्धल