पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

334 NOTES ON SOTTOMY. यस्य ) नयनसलिलं यया that shed at the same time tears of joy and Arexplains सर्वत्रानुस्यूतकरुणारसातिरेकात् शोकः, अनुस्यूत ररसातिरेकादानन्दः. हा...बन्धिनी persistently repeating the words <alas १८ ' + how pitiable. When they thought over he trials of चन्द्रापीड, वैशम्पायन and the other characters of the story, bhey could not help uttering these exclamations. स्तम्भितेव as if it ( assemb ly) were paralysed. शाभा ...करणाय to perform his morning duties प्राभातिकं is derived from प्रभातसर्व...क्षमेण unable to do anything. चिन्ता train of thoughts. अत्र in this world. तावत् in the first plaee. अनेक..गभ्यम् to be secured by hundreds of thousands of 3.१०३ good deeds ( done ) in many lives. ‘जन्महरौ भवौ' इत्यमरः. मानुष्यम् mortal framehuman body. सकल..शिष्टम् pre-eminent among all the eastesब्राह्मण्यम् being a Brahmapa. Compare for the idea . भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ।। ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः । कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः । मनुस्मृति . 96–97. आसन्नं अमृतपदं (मोक्षपदं ) यस्य to which the state of eternal bliss is near. ‘मुक्तिः कैवल्यनिर्वाणश्रेयोनिः श्रेयसामृतम्' इत्यमरः. मुनित्वम् being a sage. तस्यापि..वासित्वम् »he state of dwelling in a divine world is a special kind of it (मुनित्रम्) Ar. explains ‘विशेषान्तरं उत्कृष्टभेदम् . N. says ‘किंचिदाधिक्यम् एतावतः स्थानात् from such a (very preeminent) position. पुण्डरीक, as the son of वेतकेतु, dwelt in the heavenly worlds. समुद्धतः स्यात्-understand आत्मा' after these wordsतेन...स्यात् how can be who is destitute of the performance of any (religious ) acts raise himself up from the state of being a lower animal. Ar. explains ‘सर्वक्रियानुष्ठान योग्ये जन्मनि स्थितमात्मानं पातयित्वा सर्वक्रियाशून्ये जन्मनि स्थितोऽहमात्मानं कथमुद्धरेयम् पूर्वजन्मनि आहितः लेहः येषु love for whom was produced in me in a former life. The reference is to चन्द्रापीड, कपिञ्जल &c. Supply स्यात् after अनुभूतम्. अननुभवतश्च तत् if I cannot enjoy that ( समागमसुख), निष्प्रयोजनेन ... रक्षितेन what is the use of preserving this useless life. पततु...शरीरम् This is a reply to the question if you kill yourself 8. e. if you commit suicide will you not fall into hell ? पततु...शरीरम् let this body full of torments fall anywhere it may likeHe means: -even now when I am .alive, I suffer the torments of hell on account of my present sad and forlorn condition. If I were to fall in lhell by commiting suicidewhat difference is there between under going hellish torments in the present and suffering them in future? At rightly explains ‘इदं वर्तमानमपि यातनाशरीरायते, वर्त मानयातनाशरीरस्य भावियातनाशरीरस्य च को भेद इत्यभिप्रायः । अथवा वर्त- मानयातनाशरीरं निरयपतनाजितयातनाशरीरादपि कष्टतरं भवति । तस्मादन्यत्र