पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

KADAMBAR. 269 and the eyelashes of which were raised upसमु उत्पक्ष्मभ्यां (उद्भते पक्ष्मणी ययोः) नयनाभ्यां पश्यतीति इति समुत्प्लुत--दर्शिन्. चन्द्रापीडवदने निवेशिता (निहिता ) दृक् येन. दीन...शुचेव who cried through grief as it were by his very sad neighing. दीनतरेण हेपारवेण कृतः आक्रन्दः येन. पर्यायेण उत्क्षिप्तं खुरचतुष्कं तेन आहतं क्ष्मातलं (पृथ्वीतलं ) येन who struck the earth with his four hoofs that were raised up in rotation. आत्मो...योगे who snapped at the hard bridle-bit and the golden chain as if to free himself. आच्छो टितं खरखलीनं कनकद्दलयोगश्च येन. Ar. reads ०श्रृंखलायोगे ( which is good) and explains ‘आच्छिन्नं खरखलीनं खलं च आयोगश्च येन, आस्यगतं खरखलीनं च ग्रीवागतं कूलं च गात्रगतं कवचं च मुहुर्मुहुराच्छोटयति दशतीत्य तुरङ्गमतां...इन्द्रायुधे when इन्द्रायुध seemed to be as if desir ous of being freed from being a horse. The various actions of इन्द्रायुध ( who was the sage कपिञ्जल reduced to that state by a curse) were like those of a man. पत्रलेखा...गमना–चन्द्रापीड had sent पत्रलेखा forward with केयूरक to का० saying that he would follow her closely (see p. 24 1. 21-24 ). पत्रलेखा must have reached का० about the same day on which चन्द्रा० came to the अच्छोद lake as is suggested by मेघनाद's WOrd8 on p. 68 1. '-10 पत्रलेखा...गमना qualifies कादम्वरी (l. 26 ). चन्द्रोदय-..ध्वजा who was like the tide (वेला ) of the ocean dashing up at the rise of the moon and was समकरध्वजा. समकरध्वजा (1) full of love ( with का० ); (2) with sharks as marks (with वेला). मकरध्वजेन ( मदनेन ) सह ( बहुव्रीहिः )मकराः एव ध्वजाः (चिह्नांनि) मकरध्वजः तैः संहं स---ध्वजा (बहुव्रीहिः ). व्याजी..पुरः putting forward before her parents the pretext of seeing महाश्वेता ( she started ). प्रतिपन्ने यूज़रवेपः आभरणं च यया who put on apparel and ornaments suited to a woman (in love). Arremarks ‘वेषः स्रक्चन्दनादि परिधानधारणं च आभरणानि केयूरनूपुरादीनि. रणनूपुरयुगेन this and the following adje. ctives up to नातिबहुना qualify परिजनेन रणत् नूपुरयुगं यस्य whoso pairs of anklets were resounding. मुखरं मेखलादाम यस्य whose girdle was noisy (with the small bells attached to it). रम्यः उज्ज्वलः च । आकल्पः (वेषः) यस्य whose apparel was charming and brilliant. ‘आकल्पवेषौं नेपथ्यम्' इत्यमरः कल्पिता अनङ्गवलविभ्रान्तिः येन who produced the illusion ( in the mind of the spectators ) of the army of cupid. The female attendants of H०that were charming in form and dress, are said to be the army of cupid. गृहीतानि सुरभि...करणानि येन माल्यं garland ‘माल्यं मालास्रजौ मूर्छि' इत्यमरः पटवासः fragrant powder. T says “ पटवासो वस्रादिवासनचूर्णम् उपकरणं materia. पुरः..मार्गा to whom the way was shown by केयूरक who went before her. पत्रलेखा कथयति प्रत्यहम्-पत्रलेखा tell me every day