पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६
काव्यमाला ।

१तदुच्यते प्रयातायां राजपुत्रि तदा त्वयि ।
हस्ते मुक्तावलीं बिभ्रत्स २मदन्तिकमागतः ।। ८१ ॥
अहो रम्याक्षमालेयं त्वयानीतेति तत्क्षणम् ।
विहस्य स मया नोक्तः ३किंचिच्चिन्तोपशान्तये ।। ८२ ॥
नोपदेशप्रकारोऽसौ न ४स दृष्टान्तविस्तरः ।
न सोऽस्त्युपायो मन्त्रो वा यो मया नाभ्यधीयत ॥ ८३ ।।
वचोभिः खिद्यमानो मे त्रपानतशिरोधरः ।
क्षणमन्तर्हितो मत्तः सुतरां मामपीडयत् ।। ८४ ॥
कृच्छादिव मया लब्धो विचिंत्य सकलं वनम् |
अन्य एव स ६संवृत्तो वचसां यो न गोचरः ।। ८५॥
तदवस्थं समालोक्य ७विगताशः प्रबोधने ।
८अहं तत्प्राणरक्षार्थमेवं ९यत्नपरोऽभवम् ॥ ८६ ॥
आस्तीर्य नलिनीपत्रशयनं चन्दनोक्षितम् ।
१०तत्रस्थस्यास्य कर्पूरपांसूनङ्गेष्ववाकिरम्११ ॥ ८७ ।।
अपया तदवस्थोऽपि स किंचिद्वक्तुमक्षमः ।
१२सबाष्पमलिनां दीनां मयि दृष्टिमपातयत् ।। ८८ ।।
ततोऽहमिदमेवात्र प्राप्तकालमचिन्तयम् ।
राजपुत्रि १३सुहृत्प्राणदक्षिणार्थमुपागतः ।। ८९ ।।
अतः परं तु सामर्थ्यगतार्था मम या गिरः।
कण्ठे विपरिवर्तन्ते नूनं त्वमपि वेत्थ ताः ॥ ९ ॥
इति तस्मिन्वदत्येव प्रविश्य प्राह कञ्चुकी ।
त्वमवस्थशरीरेति ज्ञात्वा देवी समागता ।। ९१ ॥
तच्छ्रुत्वा जनसंमर्दभीरुर्यातः१४ कपिञ्जलः ।
१५न स प्रतिवचः किंचिन्मामकीनमपैक्षत ॥ ९२ ।।

१. 'विदूयसे' ख. २. 'ममान्तिक' ख. ३. 'चिन्तोपपत्तये' ख. ४. 'च' क.

५. 'विविच्य' ख. ६. 'वृत्तान्तो' ख. ७. 'विरताशः' ख. ८.'अथ' क. ६. 'यत्नकरो' क. १०. 'ततस्तस्यापि'क. ११. 'पांसुं' क. १२. 'सबाष्पमातुरां' क. १३. 'रक्षणार्थं' क. १४. 'मीतो' क. १५. 'नैव'क.