पृष्ठम्:कादम्बरीकथासारः.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ix

कपित्थबिल्वखदिरपलाशवटभासुरा ।
कर्णिकारकरञ्जाम्रकिंकिरातमनोरमा ॥
क्वचित्प्रलयवेलेव वराहोत्खातभूतला ।
क्वचित्कालीतनुरिव प्रचलत्खढ्गभीषणा ।
क्वचिद्विष्णोरिव तनुः तमालश्यामलप्रभा।
नगरीव विराटस्य क्वचित्कीचकसंवृता॥
क्वचिन्मूर्तिरिवेन्द्रस्यानेकनेत्रसमावृता ।
क्वचिद्व्रतस्थेव जटादर्भवल्कलधारिणी ।।
अनन्तपर्णयुक्त्तापि सप्तपर्णोपशोभिता ।
भयङ्करापि ललिता पवित्रा पुष्पवत्यपि ॥
यत्र रामशरोत्कृतरक्षोरक्त्तोदकाप्लुताः ।
वमन्ति तरवोऽद्यापि तद्रागं पल्लवच्छलात् ।

                  त्रिवि. का. क, सा. II. १-९.

 उपरि निर्दिष्टमूलकादम्बरीमभिनन्दत्रीविक्रमचनाभ्यां परिशील्यतां विपश्चितां निश्चप्रचमिदं यत् त्रिविक्रमो नूनं प्राकृतव्याकरणकर्त्रभिहितस्य परमं लक्ष्यमिति । यद्यपि प्राकृतव्याकरणकर्ता आत्मानमेवाधिकृत्य तथा व्याजहार अथापि तदभिधानं कादम्बरीकथासारप्रणेतरि सर्वात्मना समन्वेतीति परमामोद स्थानम् । आस्वादितकादम्बरीरसानां सहृदयानामुपरिनिर्दिष्टत्रिविक्रमकथासारमा कलयतां नूनं भट्टबाणकादम्बरी स्मृतिर्थमुपारूढा भवेदित्यवचनेनैव व्यक्तीभवति ।

किंच :-

" तस्य च ....... अगस्त्यश्रमस्य नातिदूरे ...... उन्निद्रार
विन्दमधुद्रवबद्धचन्द्रकम् .... .... सारसितसमदसारसम्
कादम्बैरासेवितम् ..... अगाधम् .....पम्पूभिधानं पद्मसर "

इति ; का. पृ. ४४-४६.