पृष्ठम्:कादम्बरीकथासारः.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

viii

 वराहदंष्ट्रा . समुत्खातधरणिमण्डला.....कचिदमरपति तनुरिव नेत्रसहस्रसङ्गला, कचिन्नारायणमूर्तिरिव तमालनीला. कचिद्विराटनगरीव कीचकशताकुला ... ... कचिद्गृहीतत्रतेव दर्भचीरजटावल्कलधारिणी, अपरिमितबहुलपत्रसंचयापि सप्तपर्णौप शोभिता, क्रूरसत्वापि मुनिजनसेविता, पुष्पवत्यपि पवित्रा विन्ध्याटवी नाम " इति; का पृ. ३७.४२,

 अत्र स्ववृत्तान्तश्रवणकौतुकाविष्टं शूद्रकमुद्दिश्य वैशम्पायनोऽस्ति विन्ध्याटवी पूर्वोक्तविशेषणविशिष्टेति वक्तुं प्राक्रमत । उपरिनिर्दिष्टकादम्बरीभागस्य सारमभिनन्द एवं जग्राह :--

 " इति पृष्टः क्षितीशेन बहुमानपुरस्सरम् ।
क्षणं बुद्धयनुसंधाय शुको वक्तुं प्रचक्रमे ॥
देव विन्ध्याटवी तावत्तव श्रुतिपथं गता ।
पूर्वापरपयोराशिवेलासंस्पर्शशालिनी ॥
यदेकदेशे कण्डूलमण्डेभदलितद्रुमे
उषितौ दण्डकारण्ये ससीतौ रामलक्ष्मणौ ।"

अभि. का. क. स . ५४५६

त्रिविक्रमस्तु;:-

      " अथ तद्वचनं श्रुत्वा क्षणं तूष्णीमिव स्थितः ।
               कुतूहूलं यदि श्रोतुं श्रूयतामिति सोऽभ्यधात् ॥
              अति विन्ध्याटवी नाम नानामृगसमाकुला।
               नानाविधलतावृक्षैः संच्छादितदिगन्तरा ।
                तमालतालहिन्तालमृगपुन्नगशोभिता ।
               केतकीकेसराशोकनारिकेलमनोरमा ॥