पृष्ठम्:काठकोपनिषत्.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यंत्रारूढानि मायया ।। भ. गी. १८|६१ ६९ एतच्छुत्वा संपिरगृह्य मत्र्यः प्रवृह्य धर्यमणुमेतमाप्य । स मोदते मोदनीय५ हि लब्ध्वा । क.१|२|१३ २०-३३ एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते छा. ८॥२|४ ३२ एष सर्वेषु भूतेषु. क. १॥३॥१२ ३७ एष आत्मान्तर्हदयेऽणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष म आत्मान्तर्हदये ज्यायान् पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्य छां. ३॥१४॥३ ४४ ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृत : भ.गी. १७॥२३ ३८ क्षेत्रज्ञ चापि मां विद्धि भ. गां. १ ३॥२ ६ ४ ग्रसिष्णु प्रभविष्णु च भ. गी. १३।१६ ३६ जुष्ट यदा पश्यत्यन्यमाशम् ४ ४|८९ ज्योतिषामपि तज्ज्योतिस्तमसः परमच्यते ३७ जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवति न. ता. २ मेव भान्नम:भानि ७ ८ ग्रहेण ब्र ? 'म तद्दवा ज्योतिपां ज्योतिः ब. ४।४।१६ ६२ तस्यैष आत्मा विशते ब्रह्मधाम मु. २॥२॥४ २२ ते ब्रह्मलोके त परान्तकाले मु. ३॥२॥६ १३ तमेव शास्त्रकर्तारः प्रवदन्ति मनीषिण भारतम्. ४२ तयोरन्यः पिप्पलं स्वाद्वत्ति म. ३|१|१ ५२ तस्य तावदेव चिरं यावन्न विमोक्ष्ये ७१ तेन धीरा अपियन्ति ब्रह्मविदः स्वर्ग लोकमित उध्वै बृ. ४ |४|८ १६ तं विद्याकर्मणी समन्वारभेते वृ. ४॥४॥२ ७२ त्रिणाचिकेतस्त्रिभिरेत्य संधिं त्रिकर्मकृत्तरति