पृष्ठम्:काठकोपनिषत्.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७७ जन्ममृत्यू क. १।१।१६ १२| ? ३॥ १६ तद्विष्णोः परमं पदम्. क. १॥३॥९ ९ तं दुर्दर्श गूढमनुप्रविष्ट गुहाहितम् क. १॥२ । १२ तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतनैष आत्मा निष्क्रामति चक्षुषो वा मूध्न वाऽन्येभ्यो वा शरीरदेशेभ्य क. ४ | ४ |२ ८४८ तमेव शरणं गच्छ भ. गी. १८॥६२ ९ ६ ततो मया नाचिकेतश्धितोऽग्रिनित्यैर्दव्यैः प्राप्तवानस्मि क. १।२।१० १८ तिष्ठन्तं परमेश्वरम्. गां. १३॥२७ ३७ दशेमे पुरुषे प्राणा आत्मैकादश ब. ३|९|४ ८९ न जायते म्रियते वा विपश्चित् १।२।१८ ३६ न जातु कामः कामानामुपभोगेन शाम्यति म. भा. २३ न तत्र सूर्यो भाति न चन्द्रतारकम् . क. २|२|१९ ३७|९१ न प्रेत्य संज्ञाऽस्तीति न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्धनैनम् का. २॥३॥९ ८३ नान्यं तस्मान्नचिकेता वृणीते क. १। १॥२९ १८ नायमात्मा प्रवचनेन लभ्यो न मेधया क. १॥२॥२३ ३६ नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात्। क. १॥२॥२४ ३६ नेह नाना क. २।१।११ ३७ न तद् भासयते सूर्य गी. १९॥६ ३७ न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् परे देवे मनस्येकी भवति प्र. ४|२ ७९ परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते छा. ८॥३ |४ ९ पराचि खानि. २।१।१ ८९-३७ प्राणाधिपः सञ्चरति स्वकर्मभि श्रे. १।७ ६७|९१ परं तत्त्वमिदं कृत्स्नं सांख्यानां विदितात्मनाम् । यदुक्त यतिभिर्मुख्यैः कपिलादिभेिरीश्वरैः ।