पृष्ठम्:काठकोपनिषत्.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

क्ष्रीः भाष्यद्वयवाक्योदाहृतानां संक्षिप्तचिह्ना स्पष्टीकरणम्. ऐ–ऐतरेयोपनिषद् . क. का.-कठोपनिषद् का. वा.–कात्यायनवार्तिकम . के.–केनोपनिषद् भ. गी.गी.-भगवद्गीता. छां.–छान्दोग्योपनिषद् जै. सू. जैमिनीयसूत्रम् . तै.-तैत्तिरीयोपनिषद् नृ. ता.नृसिंहताण्नीयोपनिषद् प्र.-प्रक्षेोपनिषद् बृ.-बृहदारण्यकम् बृ. माध्य.-बृहदारण्यकमाध्यन्दिनशाखायाः ब्र. सू. ब्रह्मसूत्रम् म. भा.-महाभारतम् . मु.-मुण्डकोपनिषद् क्ष्वे.-क्ष्वेताश्वतरीयोपनिषद्