पृष्ठम्:काठकोपनिषत्.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शांकरभाष्ये लब्धस्थलानि वचांसि । बृ. १॥९॥१ तरति शोकमात्मवित्। छा. ७|१|३ न कर्मणा वर्धते नो कनीयान् बृ. ४॥४॥२३ नाह प्रकाशः सवस्य यागमायासमावृत भ. गी. ७॥२६ निचाय्य तं मृत्युमुखात् प्रमुच्यते. क. ३ । १५ नेति नेतीत्यस्थूलमनण्वहस्वमदृश्येऽनात्म्येऽनिलयने । बृ. ३॥८॥८ न तस्य प्राणा उत्क्रामन्ति ब्रौव सन्ब्रह्माप्येति । बृ. ४॥४॥६ ब्रह्म प्राप्तो विरजोऽभूद्विमृत्यु क. ६।१८ यद्दत्वा न निवर्तन्ते भ. गी. १५॥६ वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्. छां. ६।१।५ स्वगलांका अमृतत्व भजन्तं | क. १।१३ शांकरभाष्येऽलब्धस्थलानि वचांसि अग्वैि होता अनध्वगा अध्वस पारयिष्णव : आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते । स्मति इयं वेदिः परोऽन्तः पृथिव्याः । श्रति यच्चा मोति यदादत्ते यच्चाति विषयानिह । यच्चाम्य संततो भावस्तस्मादात्मेति कीत्यैते ॥ १ ॥ यथायथं हि सम्भवाः । प्रकाशिकायां लब्धस्थलानि वचांसि । अणीयान् ह्यप्रतक्र्यम् । क. १|२|८ अभयं तितीर्षतां पारं नाचिकेत५ शकेमहि । क. १॥३॥२ अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । भ. गी. २॥१७ अनन्तलोकासिमथो प्रतिष्ठां त्रिणाचिकेतस्त्रिभिरत्य संधिं त्रिकर्मकृत्तरति जन्ममृत्यू । क. १॥१॥१७ अजीर्यताममृतानामुपेत्य क. १।१।२८ अपहत्य पाप्मानमनन्ते स्वर्गे लोके ज्ये प्रतितिष्ठति । क. ३४ अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । भ. गी. ८॥२१ अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये पृष्ठ ८१ ८२ ६२ १६ ८६ ८७ २ १४ ८६ २ श्रात ७ ०७ ७ ० श्रात । ७२ ३२ १८ ३६ १४ १३ १६ ३७