पृष्ठम्:काठकोपनिषत्.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्यत्र नचिकेतसं प्रति यमेनोते वाक्ये त्वया सूका न स्वीकृतेत्युक्तं तन केनाचित्संका चतुर्थवरत्वेन दत्ता स्यादिति कल्पितम् । तथा कल्पयित्वा चतुर्थवरस्य बोधकाः श्लोकास्त्रयो निर्मिता मध्ये च क्षिप्ताः स्युः । तवैव नाम्रा भविायमन्निरिति चतुर्थो वरो दत्त इत्यपि कल्पयित्वा पूर्वोक्तप्रक्षि समन्त्रत्रये निबद्धम् । किंचैते त्रयो मन्त्रा अकाण्ड एव प्रक्षिप्ताः । यत १॥१॥ १५ मन्त्रस्थ ‘पुनरेवाह तुष्टः’ इत्युक्त्वा तमब्रवीत्’ १।१।१६ इत्यग्रिमश्लोकस्यारम्भो न घटते । पुनरुक्तिदोषदुष्टत्वात् । किंच प्रक्षिप्तमन्त्रेषु किमपि नवीनं नास्ति । तथैव प्रक्षेप्ता रभसात्प्रवृत्तः सन् १।१।१९ मन्त्रे तवैव' इति पदद्वयमधिकं प्रक्षिप्य छन्दोभङ्गमप्यङ्गीचकारेति म्याक्स्मुलर प्रभृतिभिः पण्डितैः साटोपमुच्यते । अस्या विप्रतिपत्तेर्यथायथं स्वरूपाधि गमाथै विवादा:पदीभूतमन्त्रत्रयं पूर्वोत्तरमन्त्रसहितं निर्दिश्यते । तथाहेि— लोकादिमझिं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा । स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनरेवाह तुष्ट ।। १।१। १६ तमब्रवीत्प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः । तवैव नान्ना भवितायम:ि सृङ्कां चेमामनेकरूपां गृहाण ॥ १६ ॥ त्रिणाचिकेतस्त्रिभिरेत्य सन्धि त्रिकर्मकृत्तरति जन्ममृत्यू । ब्रह्मजज्ञ देवमीड्यं विदित्वा निचाय्येमां शान्तिमत्यन्तमेति ॥ १७ ।। त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वांश्चिनुते नाचिकेतम् । स मृत्युपाशान्पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥ १८ ॥ एष तेऽर्निचिकेतः स्वग्य यमवृणीथा द्वितीयेन वरेण । एतम ितवैव प्रवक्ष्यन्ति जनासस्तृतीयं वरं नचिकेतो वृणीष्व ॥ १९ ॥ एतस्या विप्रतिपत्तेर्निराकरणे द्विविधः पन्थाः । तत्र प्रथमा परदण्डेन परस्ताडनीय इति न्यायमनुरुध्य । तस्याङ्गीकार एवं वतुं शक्यते यत् वेबरमहाभागः ((German ) द्वितीयाध्यायः पश्चात्तन इति प्रस्तावे कारणा न्तरमालायां प्रवृत्तायामिदमप्येकं कारणं प्रदर्शयतेि १।१।१७ इति मन्त्रस्थ ब्रह्मजज्ञेत्यादिरचना प्राचीना तादृशी द्वितीयाध्याये नास्तीत्यतो द्वितीया ध्यायो नवीनः प्रथमाध्यायः प्राचीन इति । अयेि विचारचातुरीचतुरा विद्वांसो विमर्शयन्तु । यं ब्रह्मजज्ञादिशब्दघटितं मन्त्रं प्राचीनत्वेनाङ्गीकरोति वेबरपण्डितस्तमेव म्याक्स्मुलुरपण्डितः प्रक्षिप्त मनुते । एवं परस्परविरुद्ध मतवादिनो परद्वीपस्थपण्डिताः सुन्दोपसुन्दन्यायमनुकुर्वन्ति । द्वितीयः पन्था