पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम प्रदीपः | [ १प्र. ३ख. ] यस्तत्र प्रकारोऽन्नस्य तिलवयवत्तथा । उच्छिष्टसन्निधौ सोऽच तृप्तेषु विपरीतकः ॥ ८ ॥ परिशिष्टप्रकाशः । पार्वणे उच्छिष्टसविधौ सानन्तरं यदनविकरणं तिलयुक्त, तदव विपरीतं तृप्ते: पूर्व्वमित्यर्थः । तथा, स प्रकरोऽव यववद्यवयुक्तं यथा स्यात् तथा कार्थः ॥ ८ ॥ प्रभा । यस्तव विहितः, सोsa कदाचिदपि न कर्त्तव्यः । किन्तु तस्मादन्य एव मङ्गस्यः सोमसामादिजपः कर्त्तव्यः । पितृसंहिता च “यदा उ विश्पतिः सनादग्रेऽचनमो मदन्तयभित्रिपृष्ठमक्रांत्- समुद्रः कनिक्रन्तीति हे एषा पित्रा नाम संहिता" इति सामविधान ब्राह्मणोक्ता बोद्धव्या । सोमसामानि च च्छन्दस्या बिके समानातासु वृषा पवस्त्र धारया इत्यादिकास बड़ीषु ऋतु गीयमानानि बइन्थेव, गेयगाने पठितानि ॥ ८ ॥ यस्तवेति । पार्व्वणे ढप्तेषु ब्राह्मणेषु उच्छिष्टसन्त्रिधी तिल- वत् यथा भवति तथा योऽवप्रकरो विहितः, सोऽत्र विपरीतक: यववदुयथा भवति तथा कर्त्तव्यः । वैपरीत्यञ्चाव देवतीर्थप्रागग्र- कुशादियोगात् अढप्तेषु ब्राह्मणेषु करणाडा । अन्नप्रकरोऽन विकिरण मग्निदग्धापिण्डदानमिति यदुच्यते ॥ ८ ॥