पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम प्रदीपः | प्रधानस्याक्रिया यत्र साङ्गं तत्कयते पुनः ।। तदङ्गस्याक्रियायान्तु नावृत्तिर्न च तत्कृिया ॥६॥ [ १प्र ३ख. ] ५७ परिशिष्टप्रकाशः । इदानीं देवा दक्रियायां वत्कर्त्तव्यं तदाह- प्रधानस्य कर्मणो गन्धादिदानादेर्यवाकरणं उत्सर्गय तदङ्गभूतः कृतस्तव पुनरङ्गानुष्ठानसहितं तत्कम्मं कर्त्तव्यम् । अङ्गमात्रस्य तत्सर्गस्याकरणे प्रधानस्य क्कृतस्य नावृत्तिर्नाप्यङ्गानुष्ठानम् । किन्तु तत्समाधानार्थम् - "अज्ञानात् यदि वा मोहाबच्चवेताध्वरेषु यत् । स्मरणादेव तहिष्णोः सम्पूर्ण स्वादिति श्रुतिः” । इति योगियाज्ञवल्को तमनुष्ठेयम् । एवं समाप्ते प्रयोगे अन्यथा- प्रभा । स्याकिञ्चित्करत्वात् । पुनः कुर्य्यादिति पुन:शब्दो दशाहान्ते पुनः क्रियेत्यादिवत् लेखशैली । “या नायकृतसौमन्ता प्रस्येत कदाचन । अङ्गे निधाय तं वालं पुनः संस्कारमर्हति" इत्यादिवत् प्रतिप्रसवावद्योतको वा ॥ ५ ॥ तावमाकरणेऽपि विशेषमाह प्रधानस्येति । यत्राङ्गमाचं कृतं प्रधानन्तु न कृतं तत्वाङ्गसहितं प्रधानं पुनः करणीयम् । यवं तु प्रधानमात्रं कृतं न त्व, तत्त्राङ्गानुरोधेन साङ्गस्य प्रधानस्य नावृत्तिर्न वा तावमावस्याङ्गस्य करणम् । एतद्वचनार्थ-