पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

" कर्म प्रदीपः । दूरस्थाभ्यामपि दाभ्यां प्रदाय मनसा धनम् । इतरेभ्यस्ततो दद्यादेष दानविधिः स्मृतः ॥ यदापि तो दूरस्थौ तदापि तौ मनसोद्दिश्य सामान्यनाम- गोत्राभ्यां ताभ्यां धनमुत्सृज्यान्येभ्यो दद्यात् । एष दानविधिः स्मृतः । दानविधिः परः इति पाठे परः श्रेष्ठः इत्यर्थः । काल- विधिः परः इति पाठे काले अयनादौ यो दानविधिः सॊऽप्येवं विधः श्रेष्ठ इत्यर्थः ॥ सन्निकृष्टमधौयानं ब्राह्मणं या व्यतिक्रमेत् । यददाति तमुलंय तस्य स्तेयेन लिप्यते ॥ अन्येभ्योऽपि दाने सन्निहितमधीयानं यो लङ्घयेत् यत् द्रव्यं तमुलड्य ददाति तस्य स्लेयेन लिप्यते । तद्रव्यस्तेयपापं प्राप्नोति इत्यर्थः ॥ यस्य त्वेकडे मूर्खो दूरे चार्यगुणान्वितः । गुणान्विताय दातव्यं नास्ति मूर्ख व्यतिक्रमः ॥ यस्य पुनः सन्निधौ मूर्खोऽस्ति पूज्यगुणैर ध्ययनव्रतादिभिर्वाऽन्वितो दूरस्थः तस्मै गुणान्विताय दूरस्थाय दातव्यं न तु व्यतिक्रमदोष- भयात् सन्निकृष्टाय मूर्खाय, यस्मान्मर्से व्यतिक्रमदोषो नास्ति इति ॥ सिद्धतीति । यजमानस्यैव ब्रह्मत्वे होटले च मा दक्षिणा कथग्रुप- योक्तव्येत्यत आह - यदा यजमान एवेति । यदाऽप्यन्यस्मै देया तदाऽपि न यमै कस्मैचन विप्रष्टाय मन्त्रिष्टाय वा श्रोचि