पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । चतुर्मुष्टिश्चः कार्यश्चतुराधिक एव वा । मुष्ट योऽष्टौ भवेत् कुच्चिः कुञ्चयोऽष्टौ तु पुष्कलम् ॥ पुष्कलानि च चत्वारि पूर्णपाचं विधीयते । विदध्याहौचमन्यश्चेद्दक्षिणाईहरी भवेत् ॥ स्वयं चेदुर्भायं कुर्यादन्यस्मै प्रतिपादयेत् ॥ यदा यजमानान्यो होमकर्म करोति तदा म होतोकदक्षिणाया हूँ तीयात् ] च ब्रह्मा, यदा यजमान एव हौचं ब्रह्मत्वं च करोति तदाऽन्यस्मै दद्यात् । तमाह - २६ कुलदिजमधीयानं सन्निकृष्टं गुरुं तथा । नातिक्रामेत् सदा दित्सन् यदौ च्छेदात्मनो हितम् ॥ सन्त्रिकृष्टमधीयानमिति द्वयं प्रत्येकं द्वाभ्यां संबध्यते । सदेति कर्माङ्गदचिणां विनाऽन्यस्मिन्नपि दाने दातुमिच्छन्न तौ लंघये- दिति ॥ अहमस्मै ददानौति एवमाभाष्य दौयते । नैतावपृष्ट्वा ददतः पात्रेऽपि फलमस्ति हि ॥ यदा तु गुरुकुलाद्दिजः सन्त्रिकृष्टोऽप्यमुझे प्रतिग्रहवैमुख्यादिना न दीयते तदा अहमस्मै ददानौति ततोऽप्यनुज्ञां गृहला- अन्यमै दद्यात् नान्यथा । शिष्टं सुगमम् ॥ महोम के कर्मणि यद्यन्यो हौ करोति तत्र किं तस्मै दक्षिणा न देयेत्यत आह - 1 - विद्ध्यादिति । पूर्णपात्रादिकं दचिणालेन यत उपदिष्टं तत इदमवगम्यते तस्याऽन्यस्मै दानं विना न दक्षिणा 29