पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदीपः । स्पृष्ट्वाऽपो वीक्षमाणोऽग्निं कृताञ्जलिपुटस्ततः । • वामदेव्यजपात् पूर्व प्रार्थयेत् द्रविणोदसम् ॥ वसुमिच्छेद्भुताशनात्" इति श्रुतेद्रं विषवमझिं याचेत् । मान्तवं च निरुतमिति। शेषं निगदव्याख्यातम् । किं याचेत केन मन्त्रेणेत्यत आइ- आयुरारोग्यमैश्वर्यं धृतिं सत्यं बलं यशः । तेजो वर्चः पशून् बीजं ब्रह्म ब्राह्मण्यमेव च ॥ इति । यत्र हि वचनाविरोधस्तदेव स्वाहाकारी मन्त्रान्ते नियतः, न चाऽत्र म इति खाहाकार प्रयोग विनैव मन्त्रोच्चारणम् | यथा क्रवाकेन प्रस्तरमहरणे न स्वाहाशब्दप्रयोगस्तद्वदिति भावः । एतेन - मन्त्रान्ते स्वाहाकारनियमाद्वापि स्वाहाकारोऽपेचित एवेति गोभिलभाव्ये तर्कालङ्कार सिद्धान्तचित्योपपत्तिकः- इति सूचितम् ॥ अन्नमिति ॥ अच च झोके शाकल होमादीनां बलिमारित्यं यत् वर्णित तत्र बलयोऽपि गौतमोका एव वा उता एव वा इति संशये गोभिलभाष्ये तर्कालङ्कारमहाभया वर्णयन्ति- “ बलयस्वनाहिताग्नेरपि झोक्का एव न छात्र न्यादि गौतमेनोक्तः” इति होम द्रव बलिषु 'गौतमोक्रेरिति विशषो- ऽवगम्यते, येन तेषामेवाऽऽपि ग्रहणं यात्" इति । “बलिभिः सहे”ति बलौनां येन साहित्यं वर्णितं तत्र 2 44