पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । अग्न्यादि गैति मेनोक्तो होमः शाकल एव च । अनाहितामेरेवैध युज्यते बलिभिः सह ॥ अग्न्यादिग्निर्धन्वन्तरि विश्वदेवा प्रजापतिः स्विष्टकृदिति गोतमेन योऽम्यादिदेवताको होम उक्तः, ये च दिग्देवताभ्यश्च यथास्वमिति बलय उक्ताः, यश्वाश्वलायन सूत्रकारेण “ष्टावष्टौ शकलान्याहवनीचे प्रहरेयेयुर्देवकृतस्यैनमः” इति यूपस्य शकलाष्टकेन देनकृतस्येत्यादि मन्त्रैः शकलहोम उक्तः सोऽनाहिताग्नेरेव ॥ तथा प्रणवपरिशिष्ट- इयमिति कल्पवयं प्रतिभाति। तचाऽऽद्यं दयं रघुनन्दनादिमतम् । तर्कालारोद्भुत पिदविताकारादिमतं artaमिति विवेकः । तत्र ‘एव चेति चशब्दस्य समुच्चयवाचित्लस्यैव प्रसिद्धलात् दतौयमतमेव युक्तभिव्यभिप्रायेण व्याचष्टे - अग्न्यादिरिति । 'अनं व्याइतिभिः पूर्व हुत्ला मन्त्रैश शाकले: ॥ भृतेभ्यश्च बलिं दत्वा ततोऽनौयादनग्निकः ॥” “ अनग्निकस्तु यो विप्रो अन्नं व्याइतिभिः स्वयम् । हुला शाकलहोमैच शिष्टात् भूतबलिं हरेत् ॥” इत्यग्निपुराणयो गयाज्ञवरुक्यप्रणव परिशिष्ट मृत्यन्तरगतेषु वचने- स्वपि होमदयस्यैव बचिभिः समुच्चयोऽभिधीयते ॥ 'व्याचतिभिर्डवा" इत्यनेन प्रधान होमस्याऽपि संग्रह प्राय एव । यत्तु तर्कालङ्कारमहाशये: गोभिचभाको कल्पान्तरपरत्वादासां स्मृतीनां केवलशाकलहोमाभिधानं दोषायेति व्यवस्थापितम् । तत् कुत्राऽपि कस्प्रे पूर्वतनका-