पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदौपः । परिशिष्ट प्रकाश Reg, No. वास्तुवलौ चतो गोभिलेन नमस्कारः कृतःN माणमिति प्रभा () । मातामहमहाशैलं महस्तदपितामहम । कारणं जगतां वन्दे कष्ठादुपरि वारणम् ॥ स्वष्टकरणार्थं खलु स्वष्य ग्रन्थरचनाप्रवृत्तिमुपक्रमे प्रति- जानाति स्म । यदि चाचाप्यस्पष्टमेव मन्त्राकारो विनिर्दिष्टः स्यात्, तर्हि प्रतिज्ञोपरोधोऽपरिचरणीयः स्यादिति चन्द्रकान्त तर्कालङ्कारमहाशया मन्यन्ते ॥ तत्राऽयं लोकः यदि मन्त्राकार समर्पकः स्यात्, तर्हि प्रकाश- काराणामुपरि निर्दिष्टोऽयं दोषोऽवसरमाप्नोत्येव, परं तु नाऽयं 1 (१) इयं प्रभा पूर्वतनभागप्रकाशितप्रभातो विभिन्ना श्रौनकलिङ्कारहन प्रभाशेषो न सयाऽधिगत इति कथमपि मुव्याख्यस्थ परिशिष्टप्रकाशस्य प्रकाशनमारभं तथैवाऽऽनां प्रकाशन रौत्यभनार्थमिति प्रभाशेषः परिपूरितः परिमिप्रकाश विवरण भिषेण तत्सिद्धान्तखण्डनमेव पूर्व तकलंकारः कृतम्, मथा तु परिशिष्टप्रकाशसिद्दान्त संरक्षण गोभिलभाथ्ये प्रकाशोपरिप्रदर्शितदूषणपरिहारपूर्वकं मायभागेषु निरू प्यतें, पूर्वतनभागे प्रभायां प्रदर्शितानां दूषणानामपि परिहारो भूमिकायामस्य ग्रन्थस्य - प्रकाशविष्यते। सर्वथा मम मूलसंरक्षणाभिनिवेशस्य तर्कालङ्कारसिद्धान्तनिरासभाहस- मिदं सर्वेषां न दुःखाय भवेदिति विश्वसिमि ॥ इति धनन्मकृष्णशास्त्र |