पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्मप्रदीर्घः ॥ परिशिष्टप्रकाशः । इत्यादिपदंडयात्मकमन्त्रप्रयोग उक्लो भवति । नमो ब्रह्मण इति प्रभा । [ २प्र. ख. ] इति । इत्येवमित्यत्र, इतिः पूर्वोक्तपदइयपरामर्थः । एवमिति क्रमार्थम् । एवञ्च पृथिव्यै नमः इत्यादिरूपो बलिमन्त्रः सिध्यति प्रदानार्थपदानां स्वधाकारादीनामन्तएव "प्रयोगस्य प्रायशो दर्शनाञ्चैतदेवं प्रतिपत्तव्यम् । अतएव वधाकारण निर्वपेदित्यादि. वक्ष्यति । चल च नमः पृथिव्यै, इत्यादिनमस्कारा दिमन्त्रो न तु तदन्तः । नमो ब्रह्मणे इति वास्तुबली विकतो तथा दर्शनात् । वैक्कतवचनेनापि च अर्डिनो दोचयन्ति इत्यादिना प्रकृती भागव्यवस्थाया दृष्टत्वात् । अमुझे नम इति न क्रमपरं, किन्तु अमुष्मै नम इत्युंभयमुक्ता बलिदानं विधत्ते । अन्यथा परिशिष्ट- सूत्रविरोधापते रिति परिशिष्टप्रकाशः । । वयन्तु पश्यामः । इत्येवं बलिदानमिति शब्देन क्रमस्योक्त- त्वाव् वैक्तदृष्टक्रमकल्पनाया अवसर एव नास्ति । यत्र हि प्रकृतौ किमपि नोपदिश्यते, तत्रैव विकृतौ दृष्टं परिकल्पाते। इह तु प्रकृती विशेषोपदेशात् भाकाईव नोदेति कैवावसरो विकृति- परिदृष्टकल्पनायाः । न च परिशिष्टस्वयोर्विरोधः । परिशिष्टस्य प्राऊतबलिविषयत्वात् सूत्रस्य च वैकृतवलिविषयत्वात् अनयो- विरोधशकाऽनवसरात् । किञ्च परिशिष्टकार: खवयमस्पष्टानां