पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः । परिशिष्टप्रकाशः | “द्वितीये तु ततो भागे वेदाभ्यासो विधीयते । वेदखीकरणं पूवें विचारोभ्यसनं जपः । तद्दानश्चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा" || वैश्वदेवावसाने वा वामदेव्यजपरूपो ब्रह्मयज्ञ कार्यः । न च वामदेव्यजपस्य कमाङ्गत्वात् न प्रधानबह्मयज्ञरूपतेति वाच्यम् । तर्पणवत् सम्भवात् । अतएव दधिखदिरादेः क्रत्वर्थस्थापि पुरुषार्थतया प्राधान्यम् । अतएव वल्यन्ले वामदेव्यगानान्तिको- यो जपः स ब्रह्मयज्ञ इति भट्टभाष्यम् । वाकारच व्यवस्थित ● विकल्पपरो ब्रह्मयज्ञस्यैते वैकल्पिका: कालाविभिन्नविषया- १७५ [ २प्र. ३ख ] प्रभा । पू] कर्त्तव्य: प्रातमात् पथाहा वैश्वदेवावसाने वा कर्त्तव्य इत्युक्तकालत्रयरूप निमित्तात् अन्यत्र न कर्त्तव्य इत्यादरार्धमुक्तम् । वैश्वदेवावसाने तु योऽयं ब्रह्मयज्ञः स बलिकम कत्वैव कार्य: । बल्यन्ते वैश्वदेविके इति वचनात् । स चायं ब्रह्मयज्ञ: वामदेव्य- गानरूप इति केचित् । वामदेव्यगानरूपोऽन्य जिप इत्यपरे । तइमे ब्रह्मयजस्य वयः काला: अनियमेन भवन्ति । अन्ये तु वाशब्दस्य व्यवस्थावाचित्वमङ्गोकुर्व्वन्तः तर्पणात् पूर्वं श्रुतिजपः, प्रातमात्परमध्यापनं, वैश्वदेवावसाने तु वामदेव्यगानमिति वदन्ति । दक्षवचनमप्युदाहरन्ति, - “हितीये तु तथा भार्ग वेदाभ्यासो विधीयते ।