पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम प्रदीपः । करेणोद्धृत्य सलिलं घ्राणमासज्य तत्र च । जपेदनायता सुर्वा त्रिः सकृडाऽघमर्षणम् ॥ ८ ॥ [ २प्र. १ख. ] १५८ उत्थायार्कं प्रति प्रोहेत् त्रिकेणाञ्ञ्जलिमम्भसः । उच्चित्रमित्यृग्डयेन चोपतिष्ठेदनन्तरम् ॥ १० ॥ परिशिष्टप्रकाशः | अनन्तरच - हस्तेन जलमुद्धृत्य तत्र घ्राणमर्पयित्वा ऋतचे त्याद्यघमर्षणं निरुद्धप्राणोऽनिरुडप्राणोवा सक्कचिर्वा जपेदिति ॥ ८ ॥ अनन्तरञ्च - उत्थितोभूत्वा प्रणवव्याहृतिसावित्रगलकेन विकेण सूर्य्याभिमुखं जलाञ्जलिं चिपेत् । अनन्तरम् उदुयं चित्रं देवानामिति ऋग्- हयेन चोपस्थानं कुर्य्यात् ॥ १० ॥ प्रभा । करेणेति । दक्षिणहस्तेन जलमुवृत्य तस्मिन् जले नासिकां लगयित्वा अनियमितप्राणो नियमितप्राणो वा वारत्रयमेकवारं वा ऋतश्च सत्यवेत्यादिऋक्वयामकमघमर्षणसूक्तं जपेत् ॥ ८ ॥ उत्थायेति । उत्थितो भूत्वा प्रणवत्र्याहृतिगायत्रात्मकेन त्रिकेण जलाञ्जलिमादित्यं प्रति क्षिपेत् । सन्ध्यासूत्रे अञ्जलित्रय- प्रचेपाभिधानादव चाष्नलिमित्येकवचनसंयोगादनयोर्विकल्पः । अञ्जलिवयं वा एकं वा अञ्जलिं चिपेदिति ।