पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. ८ख. ] कप्रदीपः । त्रिरुडेट्याऽथ नेवेण चात्रं पत्नग्रहतांशुका 1. पूर्वे मन्येदरण्यन्तं प्राच्यग्नेः स्याद्यथा च्युतिः ॥ ४ ॥ नैकयाsपि विना कार्यमाधानं भार्यया दिजैः । अकृतं तद्विजानीयात्सर्वा नान्वारभन्ति यत् ॥ ५ ॥ परिशिष्टप्रकाश: पूर्वोक्तगोबालरज्ज्वा चावं वारत्रयमुपर्युपरिक्रमेण वेष्टयित्वा नववस्वा पत्नी प्राच्यान्दिश्यरण्यन्ते मधेत् । यथा प्राग्देशे अग्ने- निःसरणं भवेत् ॥ ४ ॥ सर्वा: पत्री यदाधानं नेत्राकर्षणेनानुकूलाः सत्यो न निष्पा- दयन्ति तदक्कतं ज्ञातव्यं विगुणत्वात्। शेषं निगदव्याख्यातम् ॥ ५॥ प्रभा । मुदगग्रामोविलीं कृत्वा विष्टभ्याश्रित्य गाढ़े पीड़यित्वा वा यन्त्र निष्कम्पं सम्पाद्य शुचिः कृताचमनादिः प्रयत: प्रयत्नवान् तज्ञत चित्त इति यावत् । यन्त्रं धारयेत् ॥ ३ ॥ त्रिरुडेश्येति । अथानन्तर नेत्रेण पूर्वोक्तलक्षणेन चावं उपर्युंपरिक्रमेण वारत्रयं वेष्टयित्वा अहृतवसना पत्नी पू अरण्यन्ते मन्येत् । अरणिपूब्यान्ते मन्यनस्य प्रयोजनमाह प्राचीति। अम्मेथुप्रतिर्निःसरणं प्राची प्राक्प्रदेशगता यथा भवत् तथा मन्येत् । प्राचि इति सप्तम्यन्तपाठेऽपि तथैवार्थः ॥ ४ ॥ नैकयापोति । यजमानस्य यावत्यो भार्ग्या: सन्ति तासा-