पृष्ठम्:करणप्रकाशः.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इढाकसिद्धान्ताः । अथ चकवालगणिते दृढाङ्कसिद्धान्तेन नूतनः शेषो निरग्रो जात- स्तदर्थे कतिपयदृढाङ्कसिद्धान्तान् प्रदर्शये । अत्र संख्याशब्देनाकेन वा सर्वत्र पूर्ण धनसंख्या प्राह्या । ( १ ) या संख्या स्वयेन वा रूपेणेव निःशेषा भवति सा दृढ संख्या यथा, २, ३, ५, ७ इत्यादयः । अतो ऽन्यथाऽदृढसंख्या ज्ञेया । यथा, ४, ६, ८, ९, इत्यादयः । (२) रूपाखेकोत्तरा अझ यथेच्छाः क्रमेण स्थाप्याः । यथा १, २, ३, ४, ५, ६, ७, ८, ९, १२ = ११, १२, १३, १४, १९, १६, १७१८, १९, २० क २१, २२, २३, २४, २१, २६, २७, २८, २९, ३० के + = ३१, ३२, ३३, ३४, ३१, ३६, ३७, ३८, ३२, ४ ° ४ १, ४ २, ४ ३, ४४, ४९, ४ ६, ४७, ४ ८, ४९, १० ( इत्यादयः ) अत्र प्रथमं २ दृढसंख्या ग्राह्या । अनया या या एकान्तरा अ पवर्यो भवन्ति तासामुपरि विन्दुः स्थाप्यः । ततोऽपरा अचिन्हिता ३ संख्या ग्राह्या । अनया या या द्वयान्तरा अपवत्यस्तासामुपरि पुन र्विन्दुः स्थाप्यः । ततोऽप्यपरा अचिन्हिता ९ संख्या ग्राह्या । अनया चतुरन्तरिता या या अपवर्यास्तासामुपरि पुनर्विन्दुः स्थाप्यः । ततोऽ परा अचिन्हिता ११ संख्या ग्राह्या । अनया या या दशान्तरिता अ पवस्यास्तासामुपरि पुनर्विन्दुः स्थाप्यः । एवं ततोऽप्यपरामाचन्हितां संख्यां गृहीत्वा क्रिया कार्या । एवं यावतीः संख्याः संगृह्य क्रिया कृता तासाम- चिन्हिता दृढा ज्ञेयाः । यथा अत्र १-९० संख्या गृहीतास्तत्र २, ३, १, ७, ११, १३, १७, १९, २३, २९, ३१, ३७४ १, ४ ३,