पृष्ठम्:करणप्रकाशः.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दृढायसिद्धान्ताः । ४७ अचिन्हिता दृढा ज्ञेया यतस्ताः स्वीयेन वा रूपेणैवापवर्या भवन्त । १. २ ३ ..." ( ३ ) एकद्वित्र्यादिभेदा अभिन्न धनात्मकाश्च सन्तीति प्रत्य- क्षतो दृश्यते । अतो यादि न–संख्यकानां र–संख्यका भेदाः न भे, भू नेन द्योतनीयाः स्युस्तदा भेदनयनेन नमै . = न (न-२) (न-२) . (न-+१) एते अभिन्नाः । अतो व्यस्तगणनया एकोत्तराणां र-संख्यकानां वधः ए कावेकोत्तररसंख्यकाबधेन निःशेषो भवतीति सिध्यति । एकाद्येकोत्तर र-संख्यकानां बध लाघवेन र अनेन प्रकाश्यते । यथा १. २. ३....न = न , १.२.३...म = म_ १. २. ३...र = र इत्यादयो भवन्ति । एवमेतत्सकेतेन न अयं लाघवेन न–भावितमित्युच्यते । = न न ( न-१) (न-२) (नन्ह +१)_न ( न-२) ( न-२) . (न-र +१) १ २. ३. _स ( न-१ ) (न-२) ... ( न–२+१) (न-र. |न-र =र नर इति सिध्यति । एवम्, नभे= र नेऊन भेन-र ( १ ) ( ४ ) अ, क, ग अङ्कानां मध्ये यदि अ, क मिथो दृढीौ, क. ग अयं च अ-भक्तो निःशेषो भवति तदा अ-संख्यया ग–संख्या निशेषा भवतीति पूर्व प्रतिपादितम् । एतत्सिद्धान्तबलेनाधो लिखिताः सिद्धान्ताः ( आ ) यदि अ, क मिथो दृढौ तदा अ,न कम एतौ च दृढौ भवतः । ( का ) यदि अ, क, ग, घ.... मिथो दृढास्तदा अ,न कप ग. म ध.ब..मिथो दृढौ भवतः । +