पृष्ठम्:करणप्रकाशः.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेपसाधनम् । ६७ अतो ग्रन्थारम्भे सपातार्कदिनानि वर्तमानानि=१९९०६ १० ए तानि १८० हृतानि लब्धाः पर्वपतयः ८८३६ शेषदिनानि चेत्तमान स्य=१३० । लब्धाः पर्वपतयः सप्ततटाः शिष्टे २ तत्संवन्धीनि दि नानि=३६० वर्तमानपर्वपतिदिनसहितानि जातानि विधितः सपातार्क दिनानि=३६ ७+१ ३ १८४९° । अथाचायोक्तप्रकारतः १०० (भह-२४७१ )_१००अ - २४७१x१०० -१००४ -९६ ( स्वल्पान्त २९९२ २९९२ २५९२ २९.२ रतो वर्तमानलब्ध्यर्थं ९९ रस्थाने ९६ गृहीता ) अत्र १८७ अधिके । कृते जातम् =३६-९६+१८७८६६=+४९१ । अनेनाधिकेऽहर्गणे जातानि विधितः सपातार्कदिनानिः =अ+१००४ +४९१ । अत्र प्रथमं ख- एडद्वयमहर्गणसम्भूतमहर्गणसंवन्धिनः सपातार्कदिवसास्ते पूर्वगतेर्द्रन्था रम्भे विधितः समागतैः सपातार्कदिवसे ५९० रेभिः सहिता जातानि पर्वान्ते सपातार्कदिनानि=अ+६६०स्+४९० । पर्वसमाप्तिः प्रतिपदि भवति अतस्तदा पूर्वीगतानि सैकानि जातान्याचार्यानीतसमानेि सपातार्कदि- नानि=अ+३६२+४९१ । खगनचन्द्र १८० हूनानि रूठ्धाः पर्वपतयो भवन्तीति सुधीभिभृशं विभावनीयम् । - १००अ २९९२ इमे