पृष्ठम्:करणप्रकाशः.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ रूपसाधनम् । अह = चन्द्रग्रहणस्य २० श्लोक । आर्यभटमते सर्वे युगपादाः समाः । अतः कलियुगादे सपातार्क भगणाः=३४४९९२२२६ एते द्विगुणाः सप्ततष्टाः शेपमितः पर्वपतिः । अ 1=३४४५९२२२६४२–१३६९६६७८८६८२८३ ३९ । एते स तस्तं द्विगुण सतष्टाः शेषं शून्यम् । अतस्तत्र वर्तमानो विधिः पर्वपतिः । अथ कलेरहर्गणस्य २७३१ ३ ३१६ एतैर्गुणनार्थं न्यासः । १९३१९१६ य = २७३१३३९६ ९१४९०९६ ७६९७५८० ४५९४९४८ ४९९४९४८ १९३१९९६ ४९९४९४८ १०७२०६१२ ३०६३०३२ २६२९८६२९अहxड =४१८३०८४१७२७६९६(१९९०६०९ २६२९८६२९ १९९३२२१६७ १३१४९३१२९ २३८२९०४२२ २३६६८७६२९ -- १६०२७९७७६ ११७s९१७९९ २४४४०२६९६ २३६६८७६२५ १२११९०७१