पृष्ठम्:करणप्रकाशः.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणप्रकाशे । स्पष्टार्थम् ॥ ९ ॥ त्यक्कयान् भोदयशुद्धतुल्यान् राशीन क्षिपेद्भास्वत स्राझि-३० निम्नान् शेषाद् विशुद्धोदयमानभक्ताद्भागादि लब्धं च विलक्षमिष्टम् ॥ ३ ॥ स्पष्टार्थस् ॥ ६ ॥ तदैव भार्धान्वितमस्तलग्नं गम्यं रवेः स्यादुदयादूगते यत् । प्रायद फलं तद्युतिरेव युको मध्योदयैरिष्टविनाडिकाः स्युः ॥ ७॥ स्पष्टार्थम् ॥ ७ ॥ सवितुरगतकालापेष्टकालः खरामै-३७ गुणित उदय भक्तांशान्वितोऽक विलनम् । जुविवरांशैः सङ्कणः स्वोद्योऽसौ खशिखि-३० विकृतललैकभे लग्नभान्वोः ॥ ८ ॥ स्पष्टार्थस् ॥ ८ ॥ कान्त्यक्षयोगविवरं समभिन्नगौले. नष्टं विशोध्य नचते-९० रवशेषमीव्यं । भकेऽविनष्टभवनत्रितयोत्थजीवे १२० सूर्या-१२ हते दिनदले खख भागृती स्तः ॥ ६ ॥ अनष्टमविनष्टं च नतांशा दिनार्धजाः । शेषं स्पष्टम् । अत्रोपपत्तिः। पलावलम्बावपमेन संस्कृतौ नतौन्नते ते भवतो दिवादले इत्यादिभास्कर प्रकारेण सुगमा । तत उन्नतांशज्यया नतज्यात्रिज्ये तदा द्वादशाङ्गुलशङ्कुना किम् । इत्यनुपातेन छायाकर्णे भवत इति सर्वं सुगमम् ॥ ९ ॥ कालो गतः प्रागपरत्र शेषः स्याबुन्नतस्तद्रहितं दिनार्धम् । नतो रस-६ मा घटिका लवाः स्युजवा नतस्योत्क्रमतो विधेया॥१०॥ स्पष्टार्थम् । अत्रोपपत्तिः । स्यादुन्नतं शुगतशेषकयोर्यदल्पमित्यादिना सुगमम् । इष्टान्याज्ञानार्थं नतोत्त्रमज्या सावितेति ॥१०॥