पृष्ठम्:करणप्रकाशः.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः । २६ ततोऽनुपातो यदि खार्क-१२० मितया पृष्ठीयनतांशज्यया रवेः परमं लम्बनं तदूतिपञ्चदशांशसमं स्वल्पान्तरात् कलाचतुष्टयं लभ्यते तदा पुष्टी यनतज्यया किम् । लठ्धा लम्बनकलाः षष्टिहृता जातं भागार्धे दृग्लम्ब २ अ४४ अभ नम् = =.। अतः ‘स्वखाकाश’ इत्यत्र ‘खखाङ्कांश’ इति १२०४६० ९०० पाठः साधुरिति सुधीभिभृशं विचिन्त्यम् ॥ २ ॥ ग्रहस्य दोज्य शरनेत्र-२५निम्नी दस्त्राङ्ग-६२ भक्तऽऽप्तफलस्य चापम् । क्षेपोनयुक्तं स्युरपक्रमांशास्तेषां तु दिक्षगोलवशात् खगस्य ॥ ३ ॥ खगस्य सायनखचरस्य गोलवशात् तेषामपक्रमांशानां दिग्भ्येति । शेषं स्पष्टार्थम् । अत्रोपपत्तिः। खार्कमिते व्यासदले परमक्रान्तिज्याः = ४९-६ =१५। ततोऽनुपातो यदि त्रिज्यया जिनज्या तदा सायनखेटदोर्य या किं क्रान्तिज्या ="= लब्धा १९९४वज्य १४३१४ ज्य ४x१२० ४x१२० – १४१३ x_९४१x१३४वज्र्या–२५ वज्रों - २९ ज्य स्वल्पान्त ४x४०४९ ६२ ४X४० ८०० ३ ३ रात् । अस्याश्चापमपक्रमांशा भवन्ति । आचार्येण सूर्यसिद्धान्तादिवन् स्वल्पान्तरात् कदम्बश्नोतीयशरसंस्कारेणैव स्फुटा क्रान्तिः साधितेति सर्वे निरवद्यम् ॥ ३ ॥ लङ्कोदयाः कुञ्जरशैलदस्त्रा २७८ गोनन्दपक्षा-२९९ स्त्रिरदा ३२३ विनायः । ऊनैश्चरायैः सहिता बिलमै व्यैस्ताः स्वदेशे भवनोद्याः स्युः ॥ ४ ॥ स्पष्टार्थमुपपत्तिश्च निरक्षोदयासूनां विनाडीकरणेन स्फुटेति ॥ ४ ॥ सूर्येण भोग्यान् भवनस्य भागान् स्वभोदयनन् विभजेत खरामैः ३०॥ लब्धं त्यजेदिष्टविनाडिकाश्यो भानौ क्षिपेद्रोग्यमथावशेषात ॥ ५ ॥