पृष्ठम्:करणप्रकाशः.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ करणप्रकाशे । ३४३८(१८ ११९ . १९१ १९९१ १९२१ विलोक्यम् । अत्राचार्येण प्रथमचापं पञ्चदशभागात्मकं खर्कमितव्यास दलपरिधौ कल्पितम् । तत्र परिधिः =२१६९९४१२९१८=७२९°X २० । ततो यदि चक्रांशैरयं ७२०७२° परिधिस्तदा पञ्चदशभागैः किं लब्धं प्रथमचापम् = ७९९x९७६१९–२४२*१०=० = ३१ स्व ल्पान्तरात् । अतोऽस्मिन्नपि परिधावाद्यज्यासममेवाद्यचापं स्वल्पान्तरा- द्भवति - इति सर्वमनुक्तमपि बुद्धिमता ज्ञायत एवेति सर्वे चतुरस्रम् ॥ ६॥ यदऽधिकं शीघ्रगतेः फलं स्यात् तदाऽऽशुभुक्तिं फलतोऽभिजह्यात् । शेषं कलार्ध विपरीतगया दिने दिने व्योमचरो भुनक्ति ॥ ७ ॥ स्पष्टार्थम् ॥ ७ ॥ रामाङ्गशीतकिरणैः १६३ शरद्चन्दै-१४५ स्तवेदुभिः १२५ शरनृपै-१६५ स्त्रिभवैः ११३ क्रमेण । व क्क प्रयान्ति चढकेन्द्लवैः कुजाद्या शक्रच्युतैः क्रमगतिं च समाश्रयन्ति ॥ ८ ॥ स्पष्टार्थम् । अत्रोपपश्यर्थं प्रहलाघवे मत्कृता त्रिनृपैः शरजिष्णुभिरित्यादि- श्लोकस्योपपत्तिर्द्रष्टव्या ॥ ८ ॥ रसर्तवः ६६ तिमयूखदन २१ यमेन्दुतद्युतयो ११२ द्विवाणः ५२ ।। वैग्निचन्द्ध १३४ दिवसा निरुक्तः सद्भिः कुजादूचक्रगतौ क्रमेण ॥ ४ ॥ स्पष्टार्थम् । अत्रोपपत्तिः । पूर्वश्लोकेन भौमस्य वक्ररम्भकेन्द्रांशकाः=१६३ । । एते चक्रच्युता मार्गकेन्द्रांशकाः=१९७एभ्यो वक्रकेन्द्रांशकाः शुद्धाः शेषं वक्रस्थितिपर्यन्तं केन्द्रांशाः =१९७ - १६३ = ३४° एषां कलाः = २०४२ यदि मध्यमकेन्द्रगत्या(१९९१८ }–(३१'। ३६"}= २७।