पृष्ठम्:करणप्रकाशः.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पद्याञ्चकार । २१ = इ H = स्वल्पान्तरादत्राचार्येणे ३ ३ गृहीनम् । एवं सर्वे गतिफलम् = ॐ हराः स्वल्पान्तरत उपपद्यन्ते । तद्यथा बु के ग = ६० । स्वल्पाः । - ६० भ४९४६० - ६१ भ - ६० भो – २ भो . स्वसान्तरतः ९००x१९६ ३ १९५६ - ४६८ - १६१० ५ भो ४९४६० * भो २ भा २ भो गुके ग८१ स्वल्पा.। गतिफलम् =९००x१०८८३३४= १२९१२८ = स्वल्पान्तरतः । ६० । शु के ६० स्वरूपाः ग -२ भ ग८ । फ = भ४९४६०-६० भ ९००४ ३६०३ ३६० ३६ २ भ४९४६०- २ भा २ भ श के ग८ २९ स्वल्प. । ग फ = == . स्वसा ९०९ X ६६ ४ १९८ २९९० अत उपपनं सर्वम् ॥ ९ ॥ तदूनशीघ्रोधगतिः कुरामैः३१क्षुण्णाऽऽशुचापागतखण्डनिज्नी। अष्ट-८माकर्णेन हृताऽऽशुभुक्तेः फलं त्यजेत् खेटगतिः स्फुटा स्यात् ॥६॥ स्पष्टार्थम् । अत्रोपपत्तिः । त्रिज्यया १२० यद्याद्यज्या-३१ समं भोग्यखण्डं तदा शीघ्रफलकोटेज्यया किं लब्धं शनिफलज्यासाधने तास्का लिकं भोग्यखण्डं तदेव स्थूलतया शीघ्रफलज्यासाधने धूलीकर्मणि उप- ३१ कऽयाशीफ़ लब्धभोगखण्डसममाचार्येण स्वीकृतम् । एवं भोखं = . १२ १२०ोखे कोज्याशीफः । ततः ‘फलांशखाङ्कान्तरशिञ्जिनान्नी द्राकेन्द्र ३१ केगxकोज्याशी_केगx१२०भोखें भुक्तिरित्यादिना ==ि स्फुटकेन्द्रगतिः ३१शक ३१केशxभीख४१२०३१केगxभोड्३१ ॐगxभोळे =३१३१xशक्र =इagशकि =स्वल्पान्तरा । ४ क ततः शीघ्रोच्चभुक्तेः स्फुटकेन्द्रगतिं विशोध्य शेषं स्फुटा खेटगतिः स्यादित्यादि भास्करविधित एव स्फुटम् । तात्कालिकभेग्यखण्डज्ञा- नार्थं मदीयं चलनकलनं वा मन्मुद्रायितसिद्धान्ततवविवेकस्य ४ ० १ पृष्ठं = यक