पृष्ठम्:करणप्रकाशः.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टांधिकारः । १९ त्रिष्ठाऽक्षभा सङ्कणिता खचन्द्रं-१० गै ८ त्रिभिः सत्रिलवैः ३। २० क्रमेण । अभीष्टदेशे क्रियपूर्वकाणां विनाडिकाः स्युश्चरखण्डकानाम् ॥८॥ स्पष्टार्थम् । ‘दिङ्नागसत्र्यंशगुणैर्विनिघ्नत्यादिभास्करविधिना सुगमा वासनास्येति॥८॥ व्योमाद्वािरैः ५७७ सहितोऽब्दसङ्को भवन्ति षष्टया ६० विहृतोऽयनांशाः। देया बुधैर्लझचरापमानां सेि©य ग्रहे दृग्बलनादिकेषु ॥६॥ स्पष्टार्थम् । अत्रोपपत्तिः । ४४ ४ शके ह्याचार्यमतेनायनांशाभावः प्रत्यब्दमेका कला गतेिश्चlतत अयनांशकलाः=इश-४४४ = श-१ ०१४+१ ०१४ -४४ ४= (इ श-१०१४)+(१० १४ -४ ४ ४ )=ग्रन्थारम्भतोऽब्द गणः +९७० । एताः षष्टिभक्ता जाता अयनभागाः =अत्र दृ१ि७० । अत उपपन्नम् । इदमेवानयनं ग्रहलाघवे गणेशदैवज्ञेनापि निबद्धम् ।।९॥ भुजीकृतस्पष्टसहस्ररश्मेर्भसंख्यया यश्चरखण्डकैक्यम । तन्नोग्यखण्डशबधात् खरामै-३० गतेन युक्तं तु चरर्थकं स्यात् ॥१०॥ स्पष्टार्थम् । उपपत्तिश्च । परमभुजराशित्रयमध्ये त्रीणि चरखण्डानि । अतो भुज- राशिसंख्यासमं चराचैक्यं कृतम् । त्रैिशङ्कवैरेप्यखण्डं तदा भुजशेषांशैः किम् । लब्धं शेषसम्बन्धि फलं पूर्वागतचरखण्डयोगे युक्तं जातं पलात्मकं चरमित्युपपन्नम् ॥१०॥ द्विष्ठा युतनाः शरशीतभास१५ श्वरार्धनाडीभिरिह क्रमेण । द्विग्नाः प्रमाणं द्युनिशोर्भवेत् तत् सौम्येऽन्यथा दक्षिणगोलगेऽर्के ॥११॥