पृष्ठम्:करणप्रकाशः.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ करणप्रकाशे । ९१९ भो ९०० भोग्यज्यका भोग्थखण्डं केन्द्रज्यासाधन । शेषं स्पष्टार्थम् । अत्रोपपत्तिः । पञ्चदशभिरंशैर्वा नवशतकलाभिर्भाग्यखण्डं तदा रविं- केन्द्रगतिकलाभिराभिः १९ किम् । जातमद्यतनःश्वस्तनकेन्द्रज्ययोरन्तरम् = । अस्मात् पूर्वप्रकारेण ‘दोज्य रवेः शतगुणा गुणनन्दभक्ते’त्या ९९ भ X १०० ~ भी दिनाऽद्यतनश्वस्तनमन्दफलकलान्तरं गतिफलम् = ; ९००४९३ - १४ स्वल्पान्तरतः । एवं चन्द्रस्य केन्द्रगतिः=च म ग –च उ ग = ७९०’ । ३६’-६” । ४१’=७८३ । १४” = ७८३’ इ४' =*३९। अद्यतनश्वस्तनकेन्द्र ७८३९ भो ज्ययोरन्तरम् = । चन्द्रस्य पवगुणिता द्विदतेत्यनेनाद्यतनश्व- १०४९०० स्तनमन्दफलकलान्तरं गतिफलम् - ७८३९ भ ४९- ७८३९ भो १०४९००४२ ३६९० = ७८३१९भः ७२०= ११ भ स्वल्पान्तरतः । अत उपपन्नं गतिफलानयन म् । धनर्योपपत्तिः सिद्धान्तोक्त्या स्फुटेति ॥ ६ ॥ भुक्तिर्रहाणां रविदोःफलमी ३६००७२० खखाङ्गभूदस्त्र-२१६००हृता फलं स्यात् । कळादिकं तद्रविवविधेयं खुर्यादिकेषु स्ववृणं ग्रहेषु ॥ ७ ॥ रविदोःफलं राविमन्दफलं कलात्मकं शेषं स्पष्टार्थम् । अत्रोपपत्तिः। आचार्येण रविमन्दकलासमा एव स्वल्पान्तरतो रविम- न्दफलोत्था असवः स्वीकृताः । ततो घ्रात्रासुभिर्गुहभुक्तिस्तदा भास्वत्झ लोत्थासुभिः किम् । लब्धा भुजान्तरकलाः ='झ४मा । पूर्वमहर्गणो त्था ग्रहा मध्यमार्कोदये ते भुजान्तरसंस्कारेण स्पष्टार्कोदयकाले क्रियन्ते । ‘मध्यमार्कोदयात् प्राक् स्फुटार्कोदयःस्याढणे तत्फले वे यतेऽनन्तर' मि त्यदिभास्करेक्तन धनर्णवासना चातिसरला ॥ ७ ॥ म