पृष्ठम्:करणकौस्तुभः.pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ करणकौस्तुभस्थश्लोकानामकारादिवर्णानुक्रमेणा- नुक्रमणिका । श्लो० धृ० २० ११ १० ३२ ११ १७ १९ २७ अंशादिवेदाभ्यसनात् अंशानेऽपसव्यं कुज० अभिर्दूिधाऽर्च अतीतो भवेत्कोल० अथ कुजरविजेज्या अथ नैजदेशविहित० अथाभिधास्ये गुणकान् अंथां गणो लोचनाभ्यां अथ शुद्धिजेऽकस्त्रिचन्द्रा अधो द्युसंघोऽब्दपवार० अपमंजोत्तमाशिङि० १२ १९ १ १४ १३ ३६ २७ ४ १९ : १९ २८ २३ १७ अभीष्टश्रवोऽप्यस्य अर्कतृषांशरवीन्द्रे० अष्टक्षभा घात ० , अस्तदयासम° ११ २५ इत्थासैर्दिवसैः खगौ इदं भवेद्रविग्रहे इनादूनलग्ने द्युरात्रात् इन्दुगतिः पृथिवी इन्दोः सार्कविधोः इन्द्ररोजपदस्थितस्य इभाक्षिभिः शक्रसमैः १६ ७ ६ २१ १७ १३ ७ ३६ ३ २४ २ १४ उदगनुतरगोल = १६