पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अत्युज्ज्वलोमिकमहाकटकप्रकाश- मुरुढघनसारपरागपूरम् । मध्ये निषण्णदिननायकमाहुरेनं हेमाङ्गदेहमिव भूभुजमन्दभावम् ॥४३॥ कलकण्ठोपकण्ठा माराकल्पा जव्यकल्पाकरामा। वर्याकुर्यात् कस नानन्दमेवां राधन्याधानधन्याधरामा* ॥४४॥ स शिवमिह सदाकुतप्रकाशं नवविषमेषुमदेन संप्रसक्तम् । खरुचिकपिशितासमांसमद्रिवहति भुवानमयं च ये चक्रम् ॥ ४५ ॥ यो नाम योगभृदिह प्रतनोति बुद्धः सागमस्तिमितमन्दरसानुतत्त्वम् । प्रामोति तुङ्गतरशृङ्गतयाभिभूत- सवागमस्तिमितमन्दरसानुतत्वम् ।। ४६ ।। गुरुरन्ध्रसमीरणानुपङ्गात् तमिः सानुषु सन्ततं. चलद्धिः । क्लमिनोऽन्तिकमायतः खरांशोयंजनैजियतीव बाजिनोऽयम् ॥४७॥ अस्मै विसायिमाले ननु नमति न कः पापिना वृत्तमुच्चै- रक्षोदीयानपात्रेऽध्वनिधनमलिना सारसांयात्रिकानाम् । धत्ते* लीलागतिः सा भृशमिह सुदृशां कानने चैष धत्ते रक्षोदीयानपाने ध्वनिधनमलिनां सारसांयात्रिकानाम् ॥ १८ ॥ उच्चोचचन्दनतरूत्तरसालसक्त- सर्पप्रसार्षिफणफूत्कृतधूमपूरम् ।44,M3 omits. 45a,M3 स नवमिह सदातपप्रकाश CM3 शमायमद्भिः for समांसमद्रिः d,MS विश्तयुवानमय नवक्षरक्तम्भ 46 MB योगद for योगभूद् वुशी for बुद्धः CM शुद्धलगते for तुस्न्तर 4Tb,MS बल िto चलधिः e,MR. मागतः for मायत: and शराको for खरांशी 48a,M3 विस्माभितारों for वित्मायिभासे, भूत for इत्तम् b, Mshio for 47$9 and trift कानाम् for सारसांयात्रिकानाम्