पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः

सन्तापैर्गुरुदशनाधरच्छिदाभिः पाण्य‌ग्रप्रकटललाटपट्टकाषैः । भार्ष्टि स्म क्षितिपचमूप्रसाधनाय क्रोधाग्नौ निजभुजवीर्यवर्म रुक्मी ॥३८॥ व्यावृत्य स्थिरभुजपीडितोरु यद्यद् दिक्चक्रं क्षुभितमुदीक्षते स्म तत्तत् । दृष्टीनामनलकणैरकल्प्यमूलैः सौबल्कः सकलमजिज्वलज्ज्वलद्भिः ॥ ३९ ॥ चिक्षेष लजमभिष्य गाढमन्युः कौरव्यः कुवलयकल्पिता रस्तः । संकल्पाकलितपुरस्थितारिसेनासंहारप्रकटितकालयाशशङ्काम् ॥ ४० ॥ दुःषेणः कठिनचपेटपिष्टलुण्ठत्केयूरोच्छलितरजश्छटाच्छलेन । यत्पुष्यत् त्रिभुवनमण्डलोष्ममण्डं दोर्दण्डात्तदनवर्म वधाम धाम ।। ४१ ॥ क्ष्मापालाः मृणालनदिमसु मथनं निर्धनाना धरित्री क्रोधेनेद्धाः कुरुध्ये फणिषु परमितीवार्थनार्थेन तेषाम् । प्राप्ताः पातालमूलाच्छिदुरमणिगुणच्छभना पादमूले पेतुः पादप्रहारप्रभवभरमवद्धोगभङ्गा भुजङ्गाः ॥ ४२ ॥ इत्थं संरम्भम्भाविभवसरमसभ्रान्तभूयिष्ठभूभृद्- भूरिप्रागल्भ्यभूमाऽऽभरणभुजभरैर्भङ्गुरस्तम्भगर्वा सोल्लासं लास्यवेल्लद्विकटशिवभुजादण्डपण्डोरुवात- क्षुभ्यत्क्षोणीधरक्ष्मावलयविलसितं सा सभा संबभार ।। ४३॥ इति श्रीकप्फिणाभ्युदये महाकाव्ये सभा- संक्षोभो नाम तृतीयः सर्गः ।।38bM प्राण्यior पाध्यम M3 कम्पैः for का IME क्रोधोद्धा: for क्रोधेनेंडा d,M लक्ष्मी for वर्म कमी