पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/451

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तरङ्गः ३ ।] पझावतीलयकः १७ । ५४७ २४ २५ २६ २७ २८ २९ ३१ ३२ ३३ ३४ ३५ ३६ ३७ ३८ ३९ एवं वदन्तीं तां राजपुत्रीमाह स्म सा सखी । भाविन्यर्थेऽपि तत्रैष व्यवसायस्तवोचितः ॥ तत्तेऽभिलषितं सिध्यत्विति सख्या तयोदिता । सा गौर्यायतनाभ्यर्थी भव्यं प्राप महत्सरः ॥ उडुलैः स्वर्णकमलैः प्रतिच्छन्नं प्रभास्वरैः। तन्मुखाम्भोरुहोत्सर्पत्कान्तिविच्छुरितैरिव ॥ तत्रावतीर्य कमलान्यम्बिकाभ्यर्चनाय सा । उचित्य गन्धर्वसुता स्नानं यावद्विधित्सति ॥ तावद्देवासुररणं रक्षःस्वामिषगर्धिषु । अभिधावत्सु तेन ते राक्षस्यावागते पथा ॥ दंष्ट्राधोमुखोद्वान्तज्वाळापित्रोर्वमूर्धजे । धूमश्याममहाकाये लम्बोदरपयोधरे । ताभ्यां चैव गन्धर्वराजपुत्री निपत्य सा । नक्तंचरीभ्यां जगृहे निन्ये च गगनोन्मुखम् तद्विमानाधिदेवश्च राक्षस्यौ यावदेव ते । रुणद्धि यावदार्तश्च क्रन्दत्यस्याः परिच्छदः ॥ तावद्देवीगृहान्मुक्ताफलकेतुः कृतार्चनः। स निर्गतः श्रुताक्रन्दस्तमेवोद्देशमागमत् । स दृष्ट्वा राक्षसीयुग्मगृहीतां तां लसद्दयुतिम् । कालमेघावीमध्यगतां सौदामनीमिव ॥ पद्मावतीं प्रधाढ्यैव महावीरो व्यमोचयत् । क्षिवा विचेतने भूमौ राक्षस्यौ ते ताद्दते ॥ ददर्श तां च लावण्यरसनिर्हरवाहिनीम् । त्रिवलीळहरीहारि मध्यभागोपशोभिनीम् । स्वर्वधूसर्गसंप्राप्तकौशलोत्कर्षशालिना । धात्रा समग्रसौन्दर्यसारसंपादितामिव । दृष्ट्वा च तां स कंदर्पमोहमन्थरितेन्द्रियः । धीरोऽप्यत्र क्षणं तस्थौ चित्रस्थ इव निश्चलः । राक्षसीसंभ्रमे शान्ते समाश्वस्य क्षणादिव । पद्मावत्यपि तं मुक्ताफळकेतुं ददर्श सा । जगन्नेत्रोत्सवाकारं स्त्रीजनोन्माददायिनम् । एकीकृत्येन्दुकंदपं विधिनेव विनिर्मितम् । ततो राजानतमुखी सखीं स्वैरमभाषत । भद्रमस्यास्तु यामीतः परपूरुषपार्श्वतः ॥ एवं वदन्त्यां तस्यां च सा मुक्ताफलकेतुना । बाला किमियमाहेति तेनापृच्छयत तत्सखी ॥ साप्युवाच सुकन्येयं द्त्ताशीः प्राणदस्य ते । एह्यन्यपुरुषोपान्ताद्रजाव इति वक्ति माम् । तच्छुत्वा संभ्रमान्मुक्ताफलकेतुरुवाच ताम् । केयं कस्य सुता दत्ता कस्मै वा शुभकर्मणे । इति पृष्टा च सा तेन तद्वयस्या तमब्रवीत् । इयं पद्मावती नाम कन्या सुभग नः सुखी । गन्धर्वाधिपतेः पद्मशेखरस्यात्मसंभवा । आदिष्टोऽस्याः पतिर्मुक्ताफळकेतुश्च शंभुना । पुत्रो विद्याधरेन्द्रस्य चन्द्रकेतोर्जगत्प्रियः । सद्यो देवराजस्य विद्युद्वजविनाशकृत् । आकावन्ती जयं तस्य भर्तुः संख्ये पितुस्तथा । गौर्यायतनमथैतत्तपौर्थमियमागता। श्रुत्वैतद्राजपुत्रीं तां चन्द्रकेतुसुतानुगाः। दिष्ट्या देवि स एवायं तव भर्तयनन्दयन् । ततोऽन्योन्यपरिज्ञानहर्षपूर्ण निजात्मनि । युक्तं तद्यन्न मातः स्म तैौ कुमारीवरावुभौ । यावचान्योन्यसप्रेमतिर्यगधीवलोकि :। (तष्ठतस्तत्र तौ तावच्छुश्रुवे तूर्यनिःखनः । ततश्च ददृशे सैन्यं वायुयुक्तो रथस्ततः । चन्द्रकेतुप्रतीहारस्तथा च त्वरितागतौ तौ च वायुप्रतीहारौ विनयोज्झितवाहनौ । उपगम्यैव तं मुक्ताफळकेतुमवोचताम् । त्वामाह्वयति देवेन्द्रः पिता चाहवभूमितः । तदिमं रथमारुह्य शीघ्रमगम्यतामिति । ततः पद्मावतीप्रेमबद्धोऽपि गुरुकार्यतः। स तं ताभ्यां सहाध्यास्त खेचरेन्द्रसुतो रथम् । बा च शक्रप्रहितं दिव्यं कवचमाशु सः । प्रतस्थे वलितग्रीवं पश्यन्पद्मावतीं मुहुः । पद्मावती च निर्वण्र्य सा तमादृष्टिगोचरम् । एकपाणितळघातहतनक्तंचरीद्वयम् । तमेव चिन्तयन्ती च स्नात्वाभ्यर्याम्बिकाहरौ । तदाप्रभृति तत्रैव तेपे तच्छूयसे तपः । सोऽपि तद्दर्शनं मुक्ताफळकेतुर्विचिन्तयन् । मङ्गल्यं विजयाशंसि प्रापदेवासुराहवम् ॥ दृष्ट्वा च तं सुसंनद्धं ससैन्यं वीरमागतम् । तमेव प्रति सर्वेऽपि तेऽभ्यधावन्महासुराः ॥ तेषां स शरवर्षेण शिरोभिः शकीकृतैः। यूरो रणोत्सवारम्भे चक्रे दिग्देवताबलिम् । हन्यमानं तेन तन्मुक्ताफळकेतुना । दृष्वा विद्युद्वजः क्रोधाधावत्तं प्रति स्वयम् । बलं स चापतन्नेव शरैर्दैत्यो यत्तेन ताडितः। तत्तमेवाभ्यधावत्तस्रर्वतः सैन्यमासुरम् ॥ ४० ४१ ४२ ४३ ४४ ४५ ४६ ४७ ४८ ४९ ५१ ५२ ५३ ५४ ५५ ५६ ५७ १८ ५९ ६१ ६२