पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/435

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ।] सुरतमञ्जरीलयकः १६ ५३३ त्तं च राजानमेत्य पौरा व्यजिज्ञपन् । चौरा मुष्णन्ति नगरीमिमां प्रतिनिशं प्रभो । १४८ रपि चास्माभिः शक्या लक्षयितुं न ते । तच्छुत्वा स्थापयामास सोऽत्र चारानृपो निशि ॥ १४९ प्रापुर्न यच्छौरान चाशाम्यदुपद्रवः। तेन राजा स्वयं रात्रौ तदन्वेष्टुं विनिर्ययौ। १५० + खन्नहस्तश्च परिभ्राम्यन्स सर्वतः। संचरन्तं ददर्शकं प्राकारोपरि पूरुषम् । १५१ चुपदन्यासं काकचञ्चललोचनम् । सृगारिमिव पश्यन्तं मुहुर्वलितकंधरम् । १५२ (सिविनिर्यातैर्दक्षितं खङ्गरश्मिभिः । तारारत्नापहारार्थमिव सेरण(?)ज्जुभिः । १५३ चिन्तयद्राजा चौरोऽयं वेद्मि निश्चितम् । ध्रुवमेकचरेणेयं मुच्यतेऽनेन मे पुरी । १५४ |च्य नृपश्चौरं चतुरस्तमुपागमत् । चौरोऽपि स तमप्राक्षीत्सशर्क को भवानिति । १५५ जाब्रवीदेतं बहुव्यसनदुर्भरः। अहं साहसिकश्चौरस्वं च मे शूहि को भवान् । १५६ युवाचैकचरस्तस्करोऽहं महाधनः। तदेहि मद्रुहं यावद्धनेच्छां पूरयामि ते । १५७ ॥ दस्युना तेन समं राजा तथेति सः। ययौ वनान्तस्तद्वेश्म मातले खातनिर्मितम् १५८ तं वरस्त्रीभिर्भूरिरत्नप्रकाशितम् । सदानवोपभोगं च भुजंगनगरोपमम् । १५९ र्भगृहं तस्मिन्प्रविष्टे तस्करे नृपम् । बाह्यस्थानस्थितं दासी तमेका ससृपाभ्यधात् । १६० प्रविष्टो निर्याहि शीघ्र विश्वस्तघातकः । हन्यादेकच्चरो हि त्वां प्रतिभेदभयादयम् । १६१ । निर्गतो राजा हुतं गत्वा स्वमन्दिरम् । सेनापतिं समाहूय ससैन्यः पुनराययौ । १६२ रुङ तद्वेश्म शूरानन्तः प्रवेश्य च । हृतार्थसंचयं चौरमवष्टभ्यानिनाय तम् । १६३ निशि तेनाथ स राज्ञादिष्टनिग्रहः। चौरो विपणिमध्येन वध्यभिमनीयत । १६४ नं च तं तत्र दृष्ट्या दृष्ट्यनुरागिणी । वणिक्सुतैका पितरं तत्क्षणं स्वमभाषत । १६५ वध्यभुवं तात नीयते दत्तडिण्डिमः । असौ चेत्स्यान्न मे भर्ता तन्मृतां विद्धि मामिति । १६६ थ दुर्निवारां तां गत्वा भूवं स तत्पिता । द्रव्यकोट्यापि चौरस्य तस्य मुक्तिमयाचत ॥ १६७ ये तस्मै बणिजे चुक्रोध न तु तस्करम् । तं मुमोचविलस्ट्यैव शठायां तं न्यवेशयत् ॥ १६८ | वामदत्ताख्या वणिकन्या कलेवरम्। चौरस्यादाय तस्यातिं प्रविवेशानुरागतः॥ १६९ ग्जन्मसंबन्धपरायत्तेषु जन्तुषु । भावि को वस्त्वतिक्रामेत्को वा किं कस्य वारयेत् ॥ १७० सूत्रस्य ते कापि पूर्वसंबन्धनिर्मिता । अवन्तिवर्धनस्यैषा राजन्सुरतमजरी । १७१ । कथमेतस्य राजसूनोः सुजन्मनः । मातङ्गयामिह तस्यां स्यादभिष्वङ्गोऽयमीदृशः । १७२ पळहस्तः स मातङ्गस्तत्पिता प्रभो। तां सुतां याच्यतां तावत्पश्यामः किं प्रयीत्यसै ॥ १७३ तो मया राजा पालकः प्राहिणोत्तदा। दूतानुपलहस्ताय तां कन्यां तत्र याचितुम् । १७४ तैर्याचितो दूतैर्मातङ्गो निजगाद तान् । एतन्मेऽभिमतं किं तु यो भोजयति मद्वे । १७५ शसहस्राणि विप्राणां पुरवासिनाम् । तमै मयासै। दातव्या सुता सुरतमञ्जरी । १७६ त्वा वचस्तस्य सप्रतिज्ञ तथैव ते । आगत्य दूता राज्ञे तत्पालकाय न्यवेदयन् ॥ १७७ कारणं मत्वा संघाट्य ब्राह्मणान्पुरि । उज्जयिन्यां समाख्यातवृत्तान्तः क्षितिपोऽब्रवीत् । १७८ त्रमुत्पळहस्तस्य मातङ्गस्येह वेश्मनि । अष्टादशसहस्राणि यूयं नेच्छेयमन्यथा । १७९ । भूभृता भीताश्चण्डालान्नाच ते द्विजाः। कर्तव्यमूढाः संश्रित्य महाकालं व्यधुस्तपः । १८० पलहस्तस्य गृहे भुङ्ध्वमशङ्किताः । विद्याधरो ययं नायं चण्डालः सकुटुम्बकः । १८१ ने समाविष्टा विप्रास्ते तेन शंभुना । उत्थाय गत्वा राज्ञे तदाख्याय पुनरब्रुवन् । १८२ झ्वाटान्यत्र शुद्धमन्नं पचत्वसौ । राजञ्जपठहस्तोऽत्र ततस्तङ्-महे वयम् । १८३ शेत्पळदस्तस्य राजा सोऽन्यं गृहं व्यधात् । प्रीतश्च करुभिः शुद्धेस्तत्रास्यान्नमपाचयत् ॥ १८४ चोत्पलदस्तेऽस्मिञ्शुद्धवस्त्रे पुरः स्थिते । तत्राष्टादशभिर्युक्तं सहयैरग्रजन्मनाम् । १८५ तेषु चोपेत्य राजानं राष्ट्रसंनिधौ । प्रणस्योत्पलदस्तोऽसौ पाळकं तमभाषत ॥ १८६