पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/350

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४८
[ आदितस्तरङ्गः ९२ ।
कथासरित्सागरः ।

अठं संतप्य भजसे स्वाधीनां तर्हि किं न ताम् । इत्युक्तरतैश्च नैवैतदनुमेने स धार्मिकः ॥ ३४
ततो बलधरो बुझ् स सेनापतिरेत्य तम् । प्रभुमभ्यर्थयामास सद्भक्तश्चरणानतः ॥ ३५
दासीं तव दास्यैव सा देव न पराङ्गना। स्वयं चाहं प्रयच्छामि तद्भयं स्वीकुरुष्व मे ॥ ३६
अथवा तां त्यजामीह देव देवकुले ततः । न दोषो ग्रहणे तस्यास्तव देवकुलस्त्रियः ॥ ३७
इति स्वसेनापतिना निर्बन्धेन स पार्थिवः । तेनानुनाथ्यमानोऽपि सान्तःकोपमुवाच तम् ॥ ३८
राजा भूत्वा कथं कुर्यामधर्ममहमीदृशम् । मय्युल्लङ्घितमर्यादे को हि तिष्ठेत्स्ववर्मनि ॥ ३९
भक्तोऽपि च भवान्पापे नियोजयति मां कथम् । परलोकमहादुःखहेतौ क्षणमुखावहे ॥ ४०
न क्षमिष्ये च ते धम्र्यान्दारान्यदि विहास्यसि । सहते मादृशः को हि तादृशं धर्मविप्लवम् ॥ ४१
तद्वरं मृत्युरित्युक्त्वा स राजा निषिषेध तम् । त्यजन्त्युत्तमसत्वा हि प्राणानपि न सत्पथम् ॥ ४२
तथैवार्थयमानांश्च पौरजानपदानपि। मिलितान्स निराचक्रे राजा सुदृढनिश्चयः ॥ ४३
ततः क्रमेण तेनैव स्मरज्वरभरोष्मणा । प्रक्षीणदेहः प्रययौ स यशःशेषतां नृपः ॥ ४४
सेनापतिश्चासहिष्णुतं तथा प्रमयं प्रभोः । सोऽग्निं विवेश भक्तानामनिर्वाच्यं हि चेष्टितम् ॥ ४५
इत्याख्यातकथाश्चर्यों बेतारौऽसस्थितस्तदा । स त्रिविक्रमसेनं तं भूयः पप्रच्छ पार्थिवम् ॥ ४६
तदेतयोः को नृपते सेनापतिमहीभृतः। सत्वेनाभ्यधिको शूहि पूर्वोक्तः समयश्च ते ॥ ४७
इति वेतालतः श्रुत्वा मुक्तमौनः स तं नृपः । प्रत्युवाच द्वयो राजा सत्त्ववानधिकस्तयोः ॥ ४८
तकण्यैब वेतालः साक्षेपस्तमभाषत । सेनापतिः कथं नात्र राजन्नभ्यधिको वद ॥ ४९
यस्तथा स्वामिने भक्त्या स्वभार्या तां तथाविधाम् । सुचिरज्ञाततनोगसुखास्वादोऽप्युपानयत् ॥ ५०
आत्मानं चान्निसाञ्चक्रे तस्मिन्पञ्चत्वमागते । अनास्वादिततद्भोगस्तत्कान्तां तु जहौ नृपः ॥५१
वेतालेनैवमुक्तस्तु विहस्य स नृपोऽब्रवीत् । यद्यप्येवं तथाप्येतकि चित्रं कुलपुत्रकः ॥ ५२
सेनापतिः स भक्या यत्स्वाम्यर्थे तत्तथाकरोत् । प्राणैरपि हि भृत्यानां स्वामिसंरक्षणं व्रतम् ॥ ५३
राजानस्तु मदध्माता गजा इव निरङ्कशः । छिन्दन्ति धर्ममर्यादाऽङ्गलां विषयोन्मुखः ॥ ५४
तेषां बुद्रिक्तचित्तानामभिषेकाम्बुभिः समम् । विवेको बिगळ्योघेनोह्यमान इवाखिलः ॥ ५५
क्षिष्यन्त इव चोधूय चलच्चामरमारुतैः। वृद्धोपदिष्टशास्त्रार्थरजोमशकमक्षिकाः ॥ ५६
आतपत्रेण सव्यं च सूयाछाका निवार्यते । विभूतेवात्यपहता दृष्टिर्माणं च नेक्षते ॥ ५७
ते ते च विपदं प्राप्ता मारमोहितचेतसः। जगद्विजयिनोऽपीह राजानो नहुषादयः ॥ ५८
एष राजा पुनः पृथ्व्यामेकच्छत्रोऽपि यत्तया । उन्मादिन्या चपलया लक्ष्म्येव न विमोहितः ॥ ५९
प्राणानपि स धर्मात्मा तत्याज न पुनः पदम् । अमार्गे निदधे धीरस्तेनासौ मेऽधिको मतः ॥ ६०
               इत्युकण्ये नृपस्य तस्य वचनं भूयस्तदंसस्थल
               वेतालः सहसा स्वमेव पर्दे स मायाप्रभावाद्ययौ ।
               राजाप्यन्वसरत्तथैव स पुनः संप्राप्तमेतं जवा
               दारव्धे हि सुदुष्करेऽपि महतां मध्ये विरामः कुतः ॥ ६१

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कचतीलम्बके तुर्विंशस्तरङ्गः


_____


पञ्चविंशस्तरङ्गः


(अष्टदशो वेतालः )


ततः पितृवने तस्मिन्क्रव्यभक्षिभिरावृते । ज्वाळविलोलरसनैर्भूतैरिव चिताग्निभिः ॥ १
गवैब तस्यामक्षोभ्यः क्षपायां शिंशपातरुम् । स त्रिविक्रमसेनस्तमाससाद पुनर्युपः ॥ २
तत्रापश्यच्च वेतायविकृतान्सदृशाकृतीन् । उटुम्बमानान्सुबहून्प्रेतकायानशङ्कितम् ॥ ३
अहो किमेतकिचान्यन्मायी काढं क्षिपत्ययम् । वेताळ मे न वेयेषां प्राणं येनेह भूयसाम् ॥ ४