पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५ ।]
४४९
शशाङ्कवतीलम्बुकः १२ ।

दुर्थस्य चेद्रात्रिरियं मम गमिष्यति । ततो वहेिं प्रवेक्ष्यामि न सहिष्ये तु हास्यताम् ॥ ५
चंन्तयतस्तस्य राज्ञो विज्ञाय निश्चयम् । सख्तुष्टः स वेतालः स्वमायां संजहार ताम् ॥ ६
कमेवात्र वेतालं नृकलेवरे । अवतीर्यं हीत्वांसे स प्रतस्थे पुनर्नुपः ॥ ७
न्तं च तं भूयः स वेतालोऽभ्यभाषत । राजन्नोद्विजसे चित्रं तदिमां मे कथां श्रुणु ॥ ८
गौरीतपःछेशवृतेन त्रिपुरारिणा । असामान्यगुणोत्कर्षलुब्धेनेव स्वयंवृता ॥ ९
त्यमरावयोस्तृतीयोजयिनी पुरी । उदारसुकृतप्राप्यनानभोगोपचूंहिता ॥ १०
स्तब्धत्वकार्कश्यै कुचेषु वरयोषिताम् । तासामेव ध्रुवोर्भङ्ग लोचनेषु च चापलम् ॥ ११
निशासु वक्रत्वं यस्यां कविवरोक्तिषु । मदो दन्तिषु जाड्यं च मुक्तामलयजेन्दुषु ॥ १२
चन्द्रप्रभाख्यस्य राज्ञोऽमात्यो बहुश्रुतः । देबस्वामीत्यभूद्विप्रो भूरि यज्ञो महाधनः ॥ १३
फालेन तनयश्चन्द्रस्वामीत्यजायत । सोऽधीतविद्योऽपि युवा धृतैकव्यसनोऽभवत् ॥ १४
च द्विजसुतश्चन्द्रस्वामी स कांचन । चूतकारमहठिण्ठां घृतेन क्रीडितुं ययौ ॥ १५
ज्यामः कमवैति विपद्भिरिव वीक्षितुम् । विक्षिप्तैः कृष्णशारामैर्नेत्रैरसैर्निरन्तराम् ॥ १६
येऽस्ति न श्रियं यस्य हराम्यपयलकापतेः। इतीव तन्वतीं नादान्घृतकृत्कलहस्वनैः ॥ १७
वेश्य क्रमाद्दीव्यन्नखैः स कितवैः सह । वस्त्रादि हारयित्वापि धनमन्यदारयत् ॥ १८
आणं च यन्नादत्स तद्धनमसंभवि । तद्वष्टभ्य सभ्येन लगुडैः पर्यताड्यत ॥ १९
हतसर्वाङ्गः पाषाणमिव निश्चलम् । कृत्वा मृतमिवात्मानं तस्थौ विप्रसुतोऽथ सः ॥ २०
दिवसान्द्वित्रांस्तत्र तस्मिन्नवस्थिते । क्रुद्धः स सभ्यष्टिष्ठायां कितवान्स्वानभाषत ॥ २१
नेनाश्मता तावत्तदेतं क्षिपत कचित् । नीत्वान्धकूपे निःसत्वं धनं दास्याम्यहं तु वः ॥ २२
(स्तेन कितवस्तं चन्द्रस्वामिनं ततः । अरण्यं निन्युरुत्क्षिप्य दूरं कूपगवेषिणः ॥ २३
। वृद्धकितवस्तानन्यानेवमभ्यधात् । मृतोऽयं प्रायशस्तरिक रूपे क्षिप्तेन नोऽमुना ॥ २४
नैनमुज्झित्वा वक्ष्यामः कूप उज्झितम् । इति ते तद्वचः सर्वे तथेति प्रतिपेदिरे ॥ २५
यक्त्वा गतेष्वेषु कितवेषु स उत्थितः । चन्द्रस्धामी विवेशात्र शून्यमेकं शिवालयम् ॥ २६
कुंचित्समश्वस्य चिन्तयामास दुःखितः । विश्वस्तो मायया कष्टं मुषितः कितवैरहम् ॥ २७
शः क गच्छामि नश्नोपहतपांसुलः । पिता बन्धुः सुहृद्वापि दृष्टा किं हि वदेन्मम ॥ २८
ति स्थितोऽस्मीह नक्तं च भुञ्प्रशान्तये । पश्यामि नित्य कथं यतिष्ये भोजनं प्रति ॥ २९
लोचयतस्तस्य छान्तस्यानपरस्य च । मन्दीभृतातपोऽस्ताद्रिं रविस्त्यक्ताम्बरो ययौ ॥ ३०
भूतिदिग्धाङ्गस्तत्रायाति स्म तापसः । महाव्रती जटशूलधरो हर इवापरः ॥ ३१
द्रस्वामिनं दृष्ट्वा कोऽसीति परिपृच्छय च । श्रुत्वा तस्माच वृत्तान्तं प्रहं तं तापसोऽब्रवीत् ॥ ३२
मेहाश्रमं प्राप्तः क्षुल्लान्तोऽचिन्तितोऽतिथिः । तदुत्तिष्ठ कृतनानो भिक्षाभागं मगहर ॥ ३३
दो व्रतिना सोऽथ चन्द्रस्वामी जगाद तम् । विनोऽहं भगवन्भोक्ष्ये भिक्षाभागे कथं तव ॥ ३४
वा स प्रती सिद्धः प्रविश्य मठिकां निजाम् । इष्टसंपादिनीं विद्यां सस्मारातिथिवल्लभः ॥ ३५
पस्थितां तां च किं करोमीति वादिनीम् । अमुष्यतिथ्यमतिथेः कुरुष्वेति शशम ताम् ॥ ३६
ते तया तत्र सोद्यानं साङ्गनाजनम् । पुरं सैवर्णमुत्पन्नं चन्द्रस्वामी ददर्श सः ॥ ३७
तं च तमभ्येत्य तस्माद्वाराङ्गनाः पुरात् । ऊचुरुत्तिष्ठ भद्रेहि नाहि भुङ्क्ष्व त्यज श्रमम् ॥ ३८
वाभ्यन्तरं नीत्वा नापयित्वानुलिष्य च । ताभिः स दत्तसद्वन्नो निन्येऽन्यद्वसकोत्तमम् ॥ ३९
तः स ददशैकां प्रधानयुवतिं युवा। सर्वाङ्गसुन्दरीं धात्रा कौतुकादिव निर्मिताम् । ४०
स सोत्कयोत्थाय स्वास नखूपवेशितः । बुभुजे दिव्यमादरं तथैवात्र समं ततः ॥ ४१
कफलस्वादुताम्यूलः स्वरसेन च । पर्यङ्कशयने भेजे तत्संभोगसुखं निशि ॥ ४२
प्रबुद्धश्चापश्यत्तमेवात्र शिवालयम् । नापि दिव्याङ्गनां नापि पुरं तन्न परिच्छदम् ॥ ४३