पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१।]
६५
।लावणफलम्बकः ३ ।

गगनेनाशु स तामन्तःपुरान्तरम् । प्रावेशयद्राजसुतां समाश्वस्तामुवाच च ॥ १८५

वेष्यति प्रातर्गतिव्द्युम्नि ततश्च माम् । सर्वे द्रक्ष्यन्ति निर्यान्तं तत्संप्रत्येव याम्यहम् ॥ १८६

दिता बाला विश्थती सा जगाद तम् । भनें त्वयि मम प्राणास्त्राखाक्रान्ताः प्रयान्त्यमी ॥ १८७

(ग म गास्त्वं देहि मे जीवितं पुनः । प्रतिपन्नार्थनिर्वाहः सहजं हि सतां व्रतम् ॥ १६८

चिन्तयामास स सुमत्स्यो विदूषकः । यदतु मे स गच्छामि गु श्चेत्प्राणान्भयाद्रियम् ॥ १८९

पतंभFF: का मया विहिता भर्धेन । इत्यालोचथ । तत्रैव तस्/ायन्तःपुरे निशि ॥ १९०

जागरश्रान्त ग्रयं निद्रां शनैश्च सः । गजपुत्री निद्रंथ भीता तामनयन्निशाम् ' ॥ १९१

पु क्षणं तावदिति प्रेमार्दूमाभसा । सुप्तं प्रबोधयामास सा प्रभातेऽपि नैव तम् ॥ १९२

'gा दहशुस्तमन्तःपुरचारिकाः। ससंभ्रमाश्च गत्वैव राजानं तं व्यजिज्ञपन ॥ १९३

क्षितुं तत्त्वं प्रतीहारं व्यसर्जयम् । प्रतीहारश्च गस्वान्तस्तत्रापश्यद्विदूषकम् ॥ १९४

न यथावृत्तं स तद्राजसुतामुखम् । तथैव गत्वा गजे च स समग्रं न्यवेदयत्॥ १९५

स सर्वज्ञस्तच्छुत्वा स महीपतिः । किमेतत्स्यादिति क्षिप्रं समुद्धान्त इत्रभवतः ॥ १५६

च्च दुहितुर्मन्दिगतं विदूतम् । दत्तानुग्रघं मनसा तस्याः स्नेहानुपातिना ॥ १९७

1 यथावृत्तं स राजा तमुपागतम् । आ मूलतश्र सोऽप्यस्मै विप्रो वृत्तान्तमश्रवीत् ॥ १९८

वस्रान्ते नेिनद्धश्वरशासितः । प्रसादसंवन्धिनस्नांश्च सर्षपान्भूमिभेदिनः ॥ १९९

घ्य सत्यं ततश्चानरय सद्यद्विजान् । सधैश्चक्रधरोपेतान्पृष्ट्वा तन्मूलकारणम् ॥ २००

ने गत्वा च दृष्ट्वा तांश्छिन्ननासिकान् । पुरुषांस्तं च निहॅनकण्ठं प्रव्राजकाधमम् ॥ २०१

यो राजा स तुतोष महाशयः । विभूषकाय ऋतिने सुताप्राणप्रदायिने ॥ २०२

च तामेव तदैव तनयां भितम् । किभद्रंथमुद्राणामुपकारिषु तुष्यताम् ॥ २०३

म्बुिजप्रीत्या नूनं राजसुतकरे । गृहीतपाणिर्थेनास्या लेभे लक्ष्मीं धिदूषकः ॥ २०४

पिचरं स चा फास्य ह । आयितीसगृपतेस्त दययश गृह ॥ २०५

पु दिवसे वेफदा दैवयोदिता । तद्युवाच निशायां सा राजपुत्रं विद्युपकम् ॥ २०६

सि भ्र तत्र aध देगृहे शिश । मामान्ते अमिहागच्छेरिंयुक्तं दिया गिरा ॥ २०७

गतो मासो भवतश्सश्च विस्मृतम् । इत्युक्तः प्रियग्रा स्फुरत्र स जर्मे विपकः ॥ २०८

| स्वया तन्धि विस्मृतं तन्मया पुनः । युमालिङ्गं चास्यै स ददौ पारितोषकम् ॥ २०९

ततस्तस्यां निगीर्यान्तःपुमान्निशि । आदाथ भी खथ : संरत हेवीभवनं ययौ ॥ २१०

घsई भोगिति तत्र भदवह्नि । प्रविशेयश्णोद्वाचभसः केनाप्युदीरिताम् ॥ २११

nन्तरे सोऽत्र दियभावसमैक्षत । तदिदथ थरपां च कन्भ्रां दिव्यपरिच्छदम् ॥ २१२

अतिमिर जभवलितामिव । ग्लोषाग्निनिर्दग्धम्मरमं जीवनौषधिभ ॥ २१३

से सार्थः स तग्र हgया स्थाश्रम । सन १४(नन स्वगतनाभ्यनन्त ॥ २१४

संजातविस्रम्भं प्रेमदर्शनात् । नखरूपपरिज्ञान सोत्सुकं सा तमश्रणेन ॥ २१५

धरी कन्या भद्रागभ ग्रन्थथा । इ8 मचरघ|श्च भुवामपङग्रमहं तदा ॥ २१६

चिता च तस्कलम:ध ताम । अहरथपणीममृडं पुनराशगनाथ ते ॥ २१७

प्रयोगाश्च संभोश' प्रेरिता मया । सा ते आसुतैघासिन्यै स्मृन्निमजीजननि ॥ २१८

स्थितास्मीक ततुभ्यभिभाषितम् । शरीरं, सुन्दर भय कुरु पाणिग्राहं मम ॥ २१९

द्रया भन्थं त्रिश्चाधर्या विदूषकः । तथेति परिणिन्ये तां गन्धर्वधिधिना तदा ॥ २२०

तत्रैव दिव्यं भोगमत्रश्च स । स्पैभफलदंडैश्च म्रिथया संगततथा ॥ २२१

प्रबुद्धा सा राजपुत्री निशाझथे । भर्तारं समपश्यन्ती विषादं महरागमन ॥ २२२

हन्तिकं मातुः प्रस्खलद्भिः पदैर्थथा । विदुला संशयद्वारपतरन्नितविलोचना ॥ २२३