पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः ३ । ]
५९
लावाणकलम्बकः ३ ।

एवं योगप्रदानादिसुकृतेः शुभकर्मणाम्। दिव्याः शापयुता नार्थंस्तिष्ठन्ति गृहिणीपदे ॥ १३३

देवद्विजसपर्या हि कामधेनुर्मता सताम्। किं हि न प्राप्यते तस्याः शेषाः सामादिवर्णनाः ॥ १३४

दुष्कृतं त्वयि दिव्यानामत्युच्चपजन्मनाम् । प्रवातमिव पुष्पाणामधःपातंककारणम् ॥ १३५

इत्युक्त्वा राजपुत्र्याः स पुनराह वसन्तकः। किं चात्र' यदद्दल्याया वृत्तं तलछूयतामिदम् ॥ १३६

पुराभूदौतमो नाम त्रिकालज्ञो महामुनिः । अहल्येति च तस्यासीद्भार्या रूपजिप्सराः ॥ १३७

एकदा रूपलुब्धतामिन्द्रः प्रार्थितवान्रहः। प्रभूणां हि विभूत्यन्धा धावयविषये मतिः ॥ १३८

सानुमेने च तं मूढा नृपस्यन्ती शचीपतिम् । तच्च प्रभाधतो बुद्ध तत्रागाद्भौतमो मुनिः ॥ १३९

सार्जाररूपं चक्रे च भयादिन्द्रोऽपि तत्क्षणम् । कः स्थितोऽनेति सोऽपृच्छदहल्यामथ गौतमः ॥ १४०

एंस ठिओ वु सज्जारो इत्यपभ्रष्टचक्रया । गिरा सत्यानुरोधिन्या सा तं प्रत्यब्रवीत्पतिम् ॥ १४१

सत्यं त्वजार इत्युक्त्वा विहसन्स ततो मुनिः । ससानुरोधतान्तं शापं तस्यामपातयत् । ॥ १४२

पापशीले शिलाभावं भूरिंकालमवाप्नुहि। आ वनान्तरसंचारिंशघवालोकनादिति ॥ १४३

वराङ्गलुब्धम्ग्राफी ते तत्खलनं भविष्यति । दिल्यश्री विश्वकर्मा यां निर्मायति तिलोत्तमाम ॥ १४४

तां विलोक्य तदैक्ष्ण सहनं भधिता च ते । इतीन्द्रषि तत्कालं शपति न स गौतमः ॥ १४५

दत्तशापो ग्रथाकामं तपसै स मुनिर्ययौ । अहश्चापि शिलाभावं दारुणं प्रत्यपद्यत ॥ १४६

इन्द्रोऽप्याधूतसर्वाङ्गो वङ्गभवत्ततः । अशीलं कम्भं नाम स्यान्न खलीकारकरणम्॥ १४७

एवं कुकर्म सर्वस्य फलस्यास्मनि सर्वद । यो यद्धपति बीजं हि लभते सोऽपि तत्फलम् ॥ १४८

तस्मात्परविरुद्धेषु नोस्सहन्ते महाशयाः । एतदुत्तमसत्रघन विधिसिद्ध हि सद्रतम् ॥ १४९

युवां पूर्वभगिन्यौ च देव्यै शापयुते उभे । तद्वन्नन्योन्यहितकृन्निन्द्वं हृद्यं हि वाम् ॥ १५०

एतद्वसन्तकाछूत्वा मिथो वासवदत्तया । पदावभ्य च मुतशसीrcालेशोऽयमुच्यत ॥ १५१

देवी वासवदत्ता च कृन्दा साधारणं पतिम् । आस्मनीव प्रियं भने पदत्रयां हितोन्मुखी ॥ १५२

संस्था हुनुभावौं तहखनगर्घश्वर: । सु पाश्चितीमुष्टदृतेभ्योऽपि तुतोष सः ॥ १५४

अन्येद्युरथ वत्सेशं मी यौगन्धरायणः । उषय में(नर्धा थाः स्थितेष्वन्यत्रभाषत ॥ १५४

उद्योगायाधुना देव फौशाम्बी किं न गम्यते । नाशश्न मगधशाश्च विद्यते वश्थितादपि ॥ १५५

कन्यासंबन्धनाम्ना हि साम्ना सम्यक्स वार्धितः । त्रिगृह्य च कथं जहात्रिताधिकां सुतम्. ॥ १५६

सन्यं तस्मानुपायं च त्वया च स न वक्षतः । भश स्वयं तं तन्न च तस्याभूत्रवहम् । १५७

वर«थ भय तं यथा विरुतं न स। तदर्थंध धास्शभिः शितं च दियमामधून ॥ १५८

त्रं वति निर्युद्धकार्ये यौगन्धरायणे। गगधेश्वरसंधनधी दूनोऽत्र समुपाययौ ॥ १५९

रक्षणं च प्रविष्टोऽत्र प्रतीहारनिर्वेदः प्रणामशरभावी थभी ध्यशपत् ॥ १६०

धीपवतीदत्तसंदेशपरितोषिणा । मगधेशेन निर्दिष्टमिदं देवस्य सांप्रतम ॥ १६१

बहुना किं सथा सर्वं शतं प्रीतोऽपि च स्वयि । स यज्ञेऽयमारम्भःकुरु प्रणता वयम ॥ १६२

तदूतवचः स्वछं वत्सेशोऽभिमनन् सः । थैौगन्धरायणीथस्य पुण्यं नयतरोरिव ॥ १६३

तः पश(घतीं गङ्गया समानारय समं तथा । सं दसम्भृतं दूतं स संमान्य ह्यसर्जयत् ॥ १६४

अथ चण्डमसेनदूतोऽन्यत्र समाययौ । प्रविश्य स यथाचश्च गजानं प्रणतोऽब्रवीत् ॥ १६५

न चण्डमहासैनभूतः कार्थतत्त्ववित्त । तत्र विज्ञातबृतान्तो हृष्टः संदिष्टवानिम् ॥ १६६

शस्यं भवतस्साघवियतैवोपवर्णितम् । यौगन्धरायणं यते मन्त्री किमधिकोक्तिभिः ॥ १६७

धन्या वसनं दत्ता तु स्त्रक्रिया तत्कृतं तया । येनाराभिः मतां मध्ये चिरगुन्न भितं शिरः ॥ १६८

। य वासवदत्तातो भिन्ना पद्मावती मम । तणैरेकं हि हृद्यं सन्दछीनं कुरुतोदामम् । १६९