पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ङ्गः ४ ।] विषमशीललम्बकः १८। ५८३ नोदातु निर्यातः पुमानस्मान्मया सह । एवमुक्तवतीं राजा दीनां तामवदत्त्रियम् । १०० रा भव गृहान्भर्तुर्भवतीं प्रापयाम्यहम् । समं मद्वरोधेन गच्छ प्रक्रमनिर्भया ॥ १०१ युक्त्वानाययित्वा तां वेतालेन समर्पयत् । राज्यै मदनसुन्दर्यं प्रक्रामन्त्यै पृथक्पथा ॥ १०२ प्रगतेऽथ वेताळे तत्रापश्याव कानने । अकस्माद्राजकन्ये द्वे भूरिश्रव्यपरिच्छदे । १०३ नाययच मां प्रेष्य तयो राजा महत्तरान् । कुतः के कन्यके चैते इति पृष्टाश्च तेऽब्रुवन् ॥ १०४ त द्वीपं कटाहाख्यं केतनं सर्वसंपदाम् । अन्वर्थनामा तत्रास्ति नृपतिर्गुणसागरः॥ १०५ प्रजनि महादेव्यां नाम्ना गुणवती सुता। निर्मातुरेव धातुर्या रूपेणाश्चर्यदायिनी । १०६ पाश्च सिद्धेरादिष्टः सप्तद्वीपेश्वरः पतिः । ततश्च तत्पिता राजा सोऽमञ्जयत सत्रिभिः । १०७ क्रमादित्यदेवोऽस्या योग्यो मे दुहितुर्वरः । तत्पाणिग्रहणायैतां तस्यैव प्रेषयाम्यहम् ॥ १०८ । संमत्र्य वहने जलधौ सपरिच्छदम् । आरोप्य सधनां तां च स राजा व्यसृजत्सुताम् ।। १०९ र्णद्वीपनिकटं प्राप्तं दैवाद्यगीर्यत । सराजकन्यं सजी बहनं शफरेण तत् ॥ ११० चब्धिर्वेलया नीत्वा विधिगत्येव रोधसि । क्षिप्तस्तद्वीपसंलग्नो महामत्स्योऽवसन्नवान् । १११ व तत्र धावित्वा नानाप्रहरणो जनः। व्यापाद्याश्चर्यमत्स्यस्य तस्योदरमपाटयत् । ११२ गाच्च ततः पूर्णं जनैस्तद्वहनं महत् । बुद्धेतद्विस्मयादागात्तत्र तद्वीपभूपतिः ।। ११३ चन्द्रशेखरो राजा गुणसागरभूभृतः । स्यालो जनाद्वहनगाद्यथातत्त्वमबुध्यत । ११४ हे सुद्धा गुणवतीं भागिनेयीं स तां नृपः । प्रवेश्य राजधानीं स्खामानन्दादुत्सवं व्यधात् ॥ ११५ येथुश्च सुतां चन्द्रवतीं नाम स भूपतिः । विक्रमादित्यदेवाय दातुं प्राक्परिकल्पिताम् । ११६ वत्या तया साकं तत्कृते विभवोत्तराम् । प्रास्थापयत्प्रवहणे सुमुहूर्तेऽधिरोपिताम् ॥ ११७ इमे तीर्णजलधी प्रक्रामन्त्यौ क्रमहि । राजकन्ये उभे प्राप्ते वयं परिकरोऽनयोः । ११८ प्राप्तांश्च नः क्रोडवारणावभ्यधावताम् । सुमहान्तं ततोऽस्माभिरेवमाक्रन्दितं प्रभो । ११९ गते विक्रमादित्यदेवस्यैते स्वयंवरे । कन्यके लोकपालास्तत्तस्य धर्मेण रक्षत । १२० श्रुत्वावोचतां तौ नः क्रोडेभौ व्यक्तया गिरा । धीरा भवत भीर्नास्ति राजनामग्रहेण वः ॥ १२१ व तं च राजानमागतं द्रक्ष्यथाधुना । इत्युक्त्वा तौ गजक्रोडौ दिव्यौ कौचिदितो गतौ । । १२२ ऽस्मदीयवृत्तान्त इत्युक्ते तैर्महत्तरैः। अयं स एव राजेति देवि तानहमव्रवम् । १२३ स्ते पादपतिता हृष्टास्ते राजकन्यके । तस्मै गुणवतीचन्द्रवत्यौ राज्ञे समर्पयन् । १२४ आप्यादिश्य वेतालं सुन्दयौं ते अनाययत् । सर्वे मदनसुन्दर्या समं तिस्रोऽपि यान्त्विति ॥ १२५ यं च तेन वेतालेनागतेन ततः क्षणात् । मया च सहितः प्रायादुत्पथेनैव देवि सः ॥ १२६ छतां च वनेऽस्माकं रविरस्तमुपागमत् । तकालं तत्र चास्माभिरश्रावि मुरजध्वनिः॥ १२७ मुरजशब्दोऽयमिति राजनि पृच्छति । वेतालः सोऽब्रवीद्देवकुलं देवात्र विद्यते । १२८ ज्यकौतूहलं तच्च निर्मितं विश्वकर्मणा । तत्रैष मुरजध्वानः संध्याप्रेक्षणके प्रभो । १२९ क्तवान्स वेतालो राजा चाहं च कौतुकात् । तत्रागच्छाम संयम्य तुरगं प्रविशाम च ॥ १३० श्यामार्चितं चात्र तार्यरत्नमयं महत् । लिङ्गं तदने चोप्रदीपकं प्रेक्षणीयकम् । १३१ rत्यन्सुचिरं तत्र दिव्यरूपा वरस्त्रियः। चतुर्विधेन वाथेन गानगान्धर्वयोगिना । १३२ यान्ते दृष्टमस्माभिस्तत्राश्चर्यं प्रविश्य यत् । स्तम्भस्थपुत्रिकास्वन्तर्नर्तक्यो लयमागताः ॥ १३३ पना वादकाद्याश्च चित्रस्थपुरुषेष्वपि । तदृष्ट्वा विस्मिते राज्ञि स वेतालोऽब्रवीदिदम् ॥ १३४ पेयमीदृशी दिव्या विश्वकर्मकृताक्षया । सततं हि भवत्येतत्संध्ययोरुभयोरपि । १३५ मुक्ते तेन तर्पन्तीमन्तौ वयमेकतः। सविशेषामपश्याम रूपेण स्तम्भपुत्रिकाम् । १३६ ता तु तां विलोक्यैव तल्लावण्यविमोहितः । शून्यः स्तब्धः क्षणं सोऽपि स्तम्भोत्कीर्ण इवाभवत् ॥१३७ बीच न पश्यामि रूपेणानेन चेदहम् । सजीवामङ्गनां तन्मे किं राज्यं किं च जीवितम् ॥ १३८